Kāśikāvṛttī1:
svasṛ pati ityetayoḥ uttarapadayoḥ ṛkārāntebhyaḥ vidyāyonisambandhavācibhyaḥ vib
See More
svasṛ pati ityetayoḥ uttarapadayoḥ ṛkārāntebhyaḥ vidyāyonisambandhavācibhyaḥ vibhāṣā
'lug bhavati. mātuḥṣvasā, mātuḥsvasā, mātṛṣvasā. pituḥṣvasā, pituḥsvasā,
pitṛṣvasā. yadā luk tadā mātṛpitṛbhyāṃ svasā 8-3-84 iti nityaṃ ṣatvam. yadā tu
aluk tadā mātuḥ piturbhyam anyatarasyām 8-3-85 iti vikalpena ṣatvam.
duhituḥpatiḥ, duhitṛpatiḥ. nanānduḥpitiḥ, nanāndṛpatiḥ.
Kāśikāvṛttī2:
vibhāṣā svasṛpatyoḥ 6.3.24 svasṛ pati ityetayoḥ uttarapadayoḥ ṛkārāntebhyaḥ vid
See More
vibhāṣā svasṛpatyoḥ 6.3.24 svasṛ pati ityetayoḥ uttarapadayoḥ ṛkārāntebhyaḥ vidyāyonisambandhavācibhyaḥ vibhāṣā 'lug bhavati. mātuḥṣvasā, mātuḥsvasā, mātṛṣvasā. pituḥṣvasā, pituḥsvasā, pitṛṣvasā. yadā luk tadā mātṛpitṛbhyāṃ svasā 8.3.84 iti nityaṃ ṣatvam. yadā tu aluk tadā mātuḥ piturbhyam anyatarasyām 8.3.85 iti vikalpena ṣatvam. duhituḥpatiḥ, duhitṛpatiḥ. nanānduḥpitiḥ, nanāndṛpatiḥ.
Nyāsa2:
vibhāṣā svasṛpatyoḥ. , 6.3.23
Bālamanoramā1:
vibhāṣā svasṛpatyoḥ. ṛdantāditi. `vidyāsaṃbandhayonisaṃbandhānyataravācina' Sū #967
See More
vibhāṣā svasṛpatyoḥ. ṛdantāditi. `vidyāsaṃbandhayonisaṃbandhānyataravācina' iti
śeṣaḥ. tataśca `bhoktṛsvase'tyatra nātivyāptiḥ.
Bālamanoramā2:
vibhāṣā svasṛpatyoḥ 967, 6.3.23 vibhāṣā svasṛpatyoḥ. ṛdantāditi. "vidyāsaṃb
See More
vibhāṣā svasṛpatyoḥ 967, 6.3.23 vibhāṣā svasṛpatyoḥ. ṛdantāditi. "vidyāsaṃbandhayonisaṃbandhānyataravācina" iti śeṣaḥ. tataśca "bhoktṛsvase"tyatra nātivyāptiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents