Kāśikāvṛttī1:
ṛkārāntebhyo vidyasambandhavacibhyo yonisambandhavācibhyaśca uttarasyāḥ ṣaṣṭhyā
See More
ṛkārāntebhyo vidyasambandhavacibhyo yonisambandhavācibhyaśca uttarasyāḥ ṣaṣṭhyā
alug bhavati. hoturantevasī. hotuḥputraḥ. piturantevāsī. pituḥputraḥ. ṛtaḥ iti
kim? ācaryaputraḥ. mātulaputraḥ. vidyāyonisambandhebhyas tatpūrvottarapadagrahaṇam.
vidyāyonisambandhavācini eva uttarapade yathā syāt, anyatra mā bhūt. hotṛdhanam.
pitṛdhanam hotṛgṛham. pitṛgṛham.
Kāśikāvṛttī2:
ṛto vidyāyonisambandhebhyaḥ 6.3.23 ṛkārāntebhyo vidyasambandhavacibhyo yonisamb
See More
ṛto vidyāyonisambandhebhyaḥ 6.3.23 ṛkārāntebhyo vidyasambandhavacibhyo yonisambandhavācibhyaśca uttarasyāḥ ṣaṣṭhyā alug bhavati. hoturantevasī. hotuḥputraḥ. piturantevāsī. pituḥputraḥ. ṛtaḥ iti kim? ācaryaputraḥ. mātulaputraḥ. vidyāyonisambandhebhyas tatpūrvottarapadagrahaṇam. vidyāyonisambandhavācini eva uttarapade yathā syāt, anyatra mā bhūt. hotṛdhanam. pitṛdhanam hotṛgṛham. pitṛgṛham.
Nyāsa2:
ṛto vidyāyonisambandhebhyaḥ. , 6.3.22 vidyā ca yoniśceti vidyāyonī, tatkṛtaḥ sam
See More
ṛto vidyāyonisambandhebhyaḥ. , 6.3.22 vidyā ca yoniśceti vidyāyonī, tatkṛtaḥ sambando yeṣāṃ te vidyāyonisambandhāḥ. kṛtaśabdasya vṛttāvaprayogaḥ; gamyamānārthatvāt(), yathā--guḍadhānā ityatra miśraśabdasya.
"ṛto vidyāyonisambandhebhyastatpūrvottarapadagrahaṇaṃ kartavyam()" iti. tadityanena vidyāyonisambandhā ubhaye'pi nirdiśyante, teṣāṃ pūrvapadabūtānāmuttarapadabhūtānāṃ ca grahaṇaṃ katrtavyam(). gṛhrate yena tat? grahaṇam(), yena te gṛhrante tādṛśaṃ vyākhyānaṃ katrtavyamityarthaḥ. kiṃ punastadvyākhyānam? kimarthaṃ tatkatrtavyam()? ityāha--"vidyāyonivācinyeva" ityādi. tatredaṃ vyākhyānam()--ihoṅgitenonmiṣitena mahatā sūtraprabandhenācāryāṇāmabhiprāyā lakṣyante, "ṛto vidyāyonisambandhebhyaḥ" ityeṣa mahān? sūtraprabandhaḥ, yadi hravidyāyonisambandhavācinyuttarapade'lugabhīṣṭaḥ syāt(), evaṃ satyavidyāyonisambandhādityevaṃ brāūyāt(). atha vā--sambandhagrahaṇamapi na kuryāt(), na hi kiñcidṛkārāntaṃ vidyāvāci yonivāci vā'sambandhamasti, tatrāntareṇāpi sambandhagrahaṇaṃ vidyāyonisambandhavācina iti vijñāsyate, tat? kiṃ sambandhagrahaṇena! tadetasmānmahataḥ sūtraprabandhādvidyāyonisambandhavācinyuttarapada ācāryasyāyamalugabhīṣṭa iti lakṣyata iti. "hotuḥ" iti. "ṛta ut()" 6.1.107 ityuttvam(), raparatvam(), "rātsasya" 8.2.24 iti sakāralopaḥ॥
Bālamanoramā1:
ṛto vidyamā. ekatve bahuvacanam.
ṛdantāditi. aluk syāditi. `uttarapade parata Sū #966
See More
ṛto vidyamā. ekatve bahuvacanam.
ṛdantāditi. aluk syāditi. `uttarapade parata'iti śeṣaḥ.vidyāsaṃbandhavācinamudāharati–
hoturantevāsīti. ṛgvedavihitakarmaviśeṣakartā hotā. ato hotṛśabdo
vidyāsaṃbandhapravṛttinimittaka iti bhāvaḥ. hotuḥ putra iti. vidyāsaṃbandhavācina
udāharaṇāntaramidam. atha yonisaṃbandhavācinamudāharati–piturantevāsīti. pituḥputra iti
ca. nanu `hotṛdhanaṃ' pitṛdhana`mityatrā'pyaluk syādityata āha–
vidyāyonisaṃbandhebhyastatpūrvottarapadagrahaṇamiti. `vidyāyonisaṃbandhebhyaḥ' ityatra
vidyāsaṃbandhayonisaṃbandhavācinoḥ pūrvottarapadayogrrahaṇamityarthaḥ.
pūrvottarapadayorubhayorapi vidyāsambandhayonisaṃbandhyānyataravācitvaṃ vivakṣitamiti
bhāvaḥ. `hotṛdhanaṃ'`pitṛdhana'mityatra uttarapadasya
vidyāsaṃbandhayonisaṃbandhānyataravācitvā'bhāvānna ṣaṣṭha\ufffdā alugiti bhāvaḥ.
anyatarasaṃbandhavācitvasya vivakṣitatvādeva `hotuḥputra' ityādi siddham.
Bālamanoramā2:
ṛto vidyāyonisaṃbandhebhyaḥ 966, 6.3.22 ṛto vidyamā. ekatve bahuvacanam.tadāha-v
See More
ṛto vidyāyonisaṃbandhebhyaḥ 966, 6.3.22 ṛto vidyamā. ekatve bahuvacanam.tadāha-vidyāsaṃbandhayonisaṃbandhavācina ṛdantāditi. aluk syāditi. "uttarapade parata"iti śeṣaḥ.vidyāsaṃbandhavācinamudāharati--hoturantevāsīti. ṛgvedavihitakarmaviśeṣakartā hotā. ato hotṛśabdo vidyāsaṃbandhapravṛttinimittaka iti bhāvaḥ. hotuḥ putra iti. vidyāsaṃbandhavācina udāharaṇāntaramidam. atha yonisaṃbandhavācinamudāharati--piturantevāsīti. pituḥputra iti ca. nanu "hotṛdhanaṃ" pitṛdhana"mityatrā'pyaluk syādityata āha--vidyāyonisaṃbandhebhyastatpūrvottarapadagrahaṇamiti. "vidyāyonisaṃbandhebhyaḥ" ityatra vidyāsaṃbandhayonisaṃbandhavācinoḥ pūrvottarapadayogrrahaṇamityarthaḥ. pūrvottarapadayorubhayorapi vidyāsambandhayonisaṃbandhyānyataravācitvaṃ vivakṣitamiti bhāvaḥ. "hotṛdhanaṃ""pitṛdhana"mityatra uttarapadasya vidyāsaṃbandhayonisaṃbandhānyataravācitvā'bhāvānna ṣaṣṭha()ā alugiti bhāvaḥ. anyatarasaṃbandhavācitvasya vivakṣitatvādeva "hotuḥputra" ityādi siddham.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents