Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऋतो विद्यायोनिसम्बन्धेभ्यः ṛto vidyāyonisambandhebhyaḥ
Individual Word Components: ṛtaḥ vidyāyonisambandhebhyaḥ
Sūtra with anuvṛtti words: ṛtaḥ vidyāyonisambandhebhyaḥ aluk (6.3.1), uttarapade (6.3.1), ṣaṣṭhyāḥ (6.3.21)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

The genitive affix is retained after a word ending in ((ṛ)) and expressing a relationship through study or blood. Source: Aṣṭādhyāyī 2.0

[Before 1.1.66 the final member of a compound luK (0̸¹) does not replace 1 the sixth sUP triplet 21 introduced after 3.1.2 the first member ending in 1.1.72] the short vowel r̥(T) and expressing kinship through the pursuit of knowledge or consanguinity (vid-y-ā-yoní-sam-bandhe-bhyaḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Non-deletion, via LUK, applies to a genitive (ṣaṣthī) which occurs after a nominal stem ending in ṛ and used with the signification of a relationship established by way of vidyā ‘knowledge’ and yoni ‘birth’ Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.21

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:vidyāyonisambandhebhyaḥ tatpūrvapadottarapadagrahaṇam |*
2/5:vidyāyonisambandhebhyaḥ tatpūrvapadottarapadagrahaṇam kartavyam , vidyāsambandhebhyaḥ vidyāsambandheṣu yathā syāt , yonisambandhebhyaḥ yonisambandheṣu yathā syāt , vyatikaraḥ mā bhūt |
3/5:atha eṣām vyatikareṇa bhavitavyam |
4/5:bāḍham bhavitavyam |
5/5:hotuḥputraḥ , pituḥantevāsī |
See More


Kielhorn/Abhyankar (III,147.9-12) Rohatak (IV,595)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ṛkārāntebhyo vidyasambandhavacibhyo yonisambandhavācibhyaśca uttarasyāṣaṣṭhyā    See More

Kāśikāvṛttī2: ṛto vidyāyonisambandhebhyaḥ 6.3.23 ṛkārāntebhyo vidyasambandhavacibhyo yonisamb   See More

Nyāsa2: ṛto vidyāyonisambandhebhyaḥ. , 6.3.22 vidyā ca yoniśceti vidyāyonī, tatkṛtaḥ sam   See More

Bālamanoramā1: ṛto vidyamā. ekatve bahuvacanam. ṛdantāditi. aluk syāditi. `uttarapade parata&# Sū #966   See More

Bālamanoramā2: ṛto vidyāyonisaṃbandhebhyaḥ 966, 6.3.22 ṛto vidyamā. ekatve bahuvacanam.taha-v   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions