Kāśikāvṛttī1:
putraśabde uttarapade ākrośe gamyamāne 'nyatarasyāṃ ṣaṣṭhyāḥ alug bhavati.
dāsya
See More
putraśabde uttarapade ākrośe gamyamāne 'nyatarasyāṃ ṣaṣṭhyāḥ alug bhavati.
dāsyaḥputraḥ, dāsīputraḥ. vṛṣalyāḥputraḥ vṛṣalīputraḥ. ākrośe ityeva,
brāhmaṇīputraḥ.
Kāśikāvṛttī2:
putre 'nyatarasyām 6.3.22 putraśabde uttarapade ākrośe gamyamāne 'nyatarasyāṃ ṣ
See More
putre 'nyatarasyām 6.3.22 putraśabde uttarapade ākrośe gamyamāne 'nyatarasyāṃ ṣaṣṭhyāḥ alug bhavati. dāsyaḥputraḥ, dāsīputraḥ. vṛṣalyāḥputraḥ vṛṣalīputraḥ. ākrośe ityeva, brāhmaṇīputraḥ.
Nyāsa2:
putre'nyatarasyām?. , 6.3.21
Bālamanoramā1:
putre'nyatarasyāṃ. nindāyāmiti. `ākrośe' ityanuvṛttilabhyamidam. spaṣṭaṃ
c Sū #965
See More
putre'nyatarasyāṃ. nindāyāmiti. `ākrośe' ityanuvṛttilabhyamidam. spaṣṭaṃ
cedam `ānaṅṛtaḥ' ityatra bhāṣye.
Bālamanoramā2:
putre'nyatarasyām 965, 6.3.21 putre'nyatarasyāṃ. nindāyāmiti. "ākrośe"
See More
putre'nyatarasyām 965, 6.3.21 putre'nyatarasyāṃ. nindāyāmiti. "ākrośe" ityanuvṛttilabhyamidam. spaṣṭaṃ cedam "ānaṅṛtaḥ" ityatra bhāṣye.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents