Kāśikāvṛttī1:
śaya vāsa vāsinityeteṣu uttarapadeṣvakālavācinaḥ uttarasyāḥ saptamyā vibhāṣā alu
See More
śaya vāsa vāsinityeteṣu uttarapadeṣvakālavācinaḥ uttarasyāḥ saptamyā vibhāṣā aluk
bhavati. kheśayaḥ, khaśayaḥ. grāmevāsaḥ, grāmavāsaḥ. grāmevāsī, grāmavāsī. akālātiti
kim? pūrvahṇaśayaḥ. haladantātityeva, bhūmiśayaḥ. apo yoniyanmatusu saptamyā alug
vaktavyaḥ. apsuyoniḥ. apsavyaḥ. apsumantau. apsu bhavaḥ iti digāditvād yat
pratyayaḥ. sarvatra saptamī tī yogavibhāgāt samāsaḥ.
Kāśikāvṛttī2:
śayavāsavāsiṣvakalāt 6.3.18 śaya vāsa vāsinityeteṣu uttarapadeṣvakālavācinaḥ ut
See More
śayavāsavāsiṣvakalāt 6.3.18 śaya vāsa vāsinityeteṣu uttarapadeṣvakālavācinaḥ uttarasyāḥ saptamyā vibhāṣā aluk bhavati. kheśayaḥ, khaśayaḥ. grāmevāsaḥ, grāmavāsaḥ. grāmevāsī, grāmavāsī. akālātiti kim? pūrvahṇaśayaḥ. haladantātityeva, bhūmiśayaḥ. apo yoniyanmatusu saptamyā alug vaktavyaḥ. apsuyoniḥ. apsavyaḥ. apsumantau. apsu bhavaḥ iti digāditvād yat pratyayaḥ. sarvatra saptamī tī yogavibhāgāt samāsaḥ.
Nyāsa2:
śayavāsavāsiṣvakālāt?. , 6.3.17 "kheśayaḥ" iti. "adhikaraṇe śeteḥ
See More
śayavāsavāsiṣvakālāt?. , 6.3.17 "kheśayaḥ" iti. "adhikaraṇe śeteḥ" 3.2.15 ityac(). "grāmevāsaḥ" iti. vasanaṃ vāsaḥ, bhāve ghañ(). "grāmevāsī" iti. tācchīliko ṇiniḥ, vrate vā.
"pūrvāhṇaśayaḥ" iti. nanu ca svarūpagrahaṇe sati kālaśaya iti pratyudāhāryam(), naivedaṃ svarūpagrahaṇam(). kiṃ tarhi? arthagrahaṇam(). ata eva vṛttāvuktam()--"akālavācinaḥ" iti. kathaṃ punararthagrahaṇaṃ labhyate? pūrvasūtrādiha nāmagrahaṇānuvṛtteḥ. yadyevam(), tadā nārthaḥ kālagrahaṇena "kālanāmnaḥ" 6.3.16 ityetadanuvartiṣyate, tasya ca nañā saha sambandhaṃ kariṣyāmaḥ--kālanāmno neti, tatrāyamarthaḥ--"nensiddhabadhnātiṣu ca" (6.3.19) ["nensiddha" iti prācīnamudritapāṭhaḥ] ityatra neti vaktavyaṃ na bhavati, netyetadeva hranuvarttiṣyate? naivaṃ śakyam(); "na śayavāsavāsiṣi" ityucyamāne hraluka evāyaṃ pratiṣedho vijñāyeta, tasyātra vidheyatayā prastutatvāt(). tasmāt? kālasyaiva pratiṣedho yathā syādityevamarthaṃ kālagrahaṇaṃ katrtavyam(). vaktavyamiti vyākhyeyamityarthaḥ. vyākhyānaṃ tu pūrvameva kṛtam()॥
Bālamanoramā1:
śayavāsa. śaya, vāsa, vāsin-eteṣu pareṣu kālabhinnātsaptamyā aluk syādityarthaḥ Sū #961
See More
śayavāsa. śaya, vāsa, vāsin-eteṣu pareṣu kālabhinnātsaptamyā aluk syādityarthaḥ.
\r\napo yoni. yoniśabde yatpratyaye matupi ca pare'pśabdātsaptamyā aluk
syādityarthaḥ. apsavya iti. digāditvādyat. `orguṇaḥ' `vānto yī'tyavādeśaḥ.
apsumantāviti. `apsu' iti padaṃ yadīyamantrayorasti tāvapsumantau, ājyabhāgāviti
karmaviśeṣau.
Bālamanoramā2:
śayavāsavāsiṣvakālāt 961, 6.3.17 śayavāsa. śaya, vāsa, vāsin-eteṣu pareṣu kālabh
See More
śayavāsavāsiṣvakālāt 961, 6.3.17 śayavāsa. śaya, vāsa, vāsin-eteṣu pareṣu kālabhinnātsaptamyā aluk syādityarthaḥ. apo yoni. yoniśabde yatpratyaye matupi ca pare'pśabdātsaptamyā aluk syādityarthaḥ. apsavya iti. digāditvādyat. "orguṇaḥ" "vānto yī"tyavādeśaḥ. apsumantāviti. "apsu" iti padaṃ yadīyamantrayorasti tāvapsumantau, ājyabhāgāviti karmaviśeṣau.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents