Kāśikāvṛttī1:
ṛci ityeva. nipātasya ca ṛgviṣaye dīrgḥ ādeśo bhavati. evā te. acchā.
Kāśikāvṛttī2:
nipātasya ca 6.3.136 ṛci ityeva. nipātasya ca ṛgviṣaye dīrgH ādeśo bhavati. evā
See More
nipātasya ca 6.3.136 ṛci ityeva. nipātasya ca ṛgviṣaye dīrgH ādeśo bhavati. evā te. acchā.
Nyāsa2:
nipātasya ca. , 6.3.135 "evā te, acchā te" iti. evācchaśabdau nipāttau
See More
nipātasya ca. , 6.3.135 "evā te, acchā te" iti. evācchaśabdau nipāttau; cādiṣu pāṭhāt()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents