Kāśikāvṛttī1:
naraśabda uttarapade saṃjñāyām viṣaye viśvasya dīrgho bhavati. viśvānaro nāma ya
See More
naraśabda uttarapade saṃjñāyām viṣaye viśvasya dīrgho bhavati. viśvānaro nāma yasya
vaiśvānariḥ putraḥ. saṃjñāyām iti kim? viśve narā yasya sa viśvanaraḥ.
Kāśikāvṛttī2:
nare saṃjñāyām 6.3.129 naraśabda uttarapade saṃjñāyām viṣaye viśvasya dīrgho bh
See More
nare saṃjñāyām 6.3.129 naraśabda uttarapade saṃjñāyām viṣaye viśvasya dīrgho bhavati. viśvānaro nāma yasya vaiśvānariḥ putraḥ. saṃjñāyām iti kim? viśve narā yasya sa viśvanaraḥ.
Nyāsa2:
nare saṃjñāyām?. , 6.3.128
Bālamanoramā1:
nare saṃjñāyām. `vi\ufffdāsya dīrgha' iti śeṣaḥ. `vi\ufffdāsya vasurāṭo� Sū #1033
See More
nare saṃjñāyām. `vi\ufffdāsya dīrgha' iti śeṣaḥ. `vi\ufffdāsya vasurāṭo'riti
pūrvasūtrādvi\ufffdāsyetyanuvartate.
Bālamanoramā2:
nare saṃjñāyām 1033, 6.3.128 nare saṃjñāyām. "vi()āsya dīrgha" iti śeṣ
See More
nare saṃjñāyām 1033, 6.3.128 nare saṃjñāyām. "vi()āsya dīrgha" iti śeṣaḥ. "vi()āsya vasurāṭo"riti pūrvasūtrādvi()āsyetyanuvartate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents