Kāśikāvṛttī1:
citiśabdasya kapi parataḥ dīrgho bhavati. ekacitīkaḥ. dvicitīkaḥ. tricitīkaḥ.
Kāśikāvṛttī2:
citeḥ kapi 6.3.127 citiśabdasya kapi parataḥ dīrgho bhavati. ekacitīkaḥ. dvicit
See More
citeḥ kapi 6.3.127 citiśabdasya kapi parataḥ dīrgho bhavati. ekacitīkaḥ. dvicitīkaḥ. tricitīkaḥ.
Nyāsa2:
citeḥ kapi. , 6.3.126 "ekacitīkaḥ" iti. ekā citirasyeti bahuvrīhiḥ, ta
See More
citeḥ kapi. , 6.3.126 "ekacitīkaḥ" iti. ekā citirasyeti bahuvrīhiḥ, tataḥ "striyāḥ puṃvat()" 6.3.33 ityādinā puṃvadbhāvaḥ, "śeṣādvibhāṣā" 5.4.154 iti kap()॥
Bālamanoramā1:
citeḥ kapi. `dīrgha' iti śeṣaḥ. ekacitīka iti. `agnyākhyasthaṇḍilaviśeṣa Sū #1032
See More
citeḥ kapi. `dīrgha' iti śeṣaḥ. ekacitīka iti. `agnyākhyasthaṇḍilaviśeṣa' iti
śeṣaḥ. ekā citiryasyeti vigrahaḥ. śaiṣikaḥ kap. dvicitīka iti. dve citī yasyeti
vigrahaḥ.
Bālamanoramā2:
citeḥ kapi 1032, 6.3.126 citeḥ kapi. "dīrgha" iti śeṣaḥ. ekacitīka iti
See More
citeḥ kapi 1032, 6.3.126 citeḥ kapi. "dīrgha" iti śeṣaḥ. ekacitīka iti. "agnyākhyasthaṇḍilaviśeṣa" iti śeṣaḥ. ekā citiryasyeti vigrahaḥ. śaiṣikaḥ kap. dvicitīka iti. dve citī yasyeti vigrahaḥ.
Tattvabodhinī1:
ekacitīka iti. `śeṣādbibhāṣe'ti kape. `daṃṣṭre'ti vārtike dīrghāntaḥ
Sū #867
See More
ekacitīka iti. `śeṣādbibhāṣe'ti kape. `daṃṣṭre'ti vārtike dīrghāntaḥ
pabaṭha\ufffdte. kecittu hyasvāntaṃ paṭhitvā `\ufffdāādaṃṣṭraḥ'iti bahuvrīhau
dīrghamāhuḥ, na tu tatpuruṣe. iha ṣāditi. `kāśrya'iti tālavyāpāṭhastvanārṣa iti
bhāvaḥ. vanaspatibhyo vanasya ṇatvamudāharati.
Tattvabodhinī2:
citeḥ kapi 867, 6.3.126 ekacitīka iti. "śeṣādbibhāṣe"ti kape. "da
See More
citeḥ kapi 867, 6.3.126 ekacitīka iti. "śeṣādbibhāṣe"ti kape. "daṃṣṭre"ti vārtike dīrghāntaḥ pabaṭha()te. kecittu hyasvāntaṃ paṭhitvā "()āādaṃṣṭraḥ"iti bahuvrīhau dīrghamāhuḥ, na tu tatpuruṣe. iha ṣāditi. "kāśrya"iti tālavyāpāṭhastvanārṣa iti bhāvaḥ. vanaspatibhyo vanasya ṇatvamudāharati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents