Kāśikāvṛttī1:
īṣadarthe vartamānasya koḥ kā ityayam ādeśo bhavati. kāmadhuram. kālavaṇam. ajād
See More
īṣadarthe vartamānasya koḥ kā ityayam ādeśo bhavati. kāmadhuram. kālavaṇam. ajādāvapi
paratvāt kādeśa eva bhavati. kāmlam. koṣṇam.
Kāśikāvṛttī2:
īṣadarthe ca 6.3.105 īṣadarthe vartamānasya koḥ kā ityayam ādeśo bhavati. kāmad
See More
īṣadarthe ca 6.3.105 īṣadarthe vartamānasya koḥ kā ityayam ādeśo bhavati. kāmadhuram. kālavaṇam. ajādāvapi paratvāt kādeśa eva bhavati. kāmlam. koṣṇam.
Nyāsa2:
īṣadarthe ca. , 6.3.104 īṣanmadhuraṃ "kāmadhuram()" iti. "kugatip
See More
īṣadarthe ca. , 6.3.104 īṣanmadhuraṃ "kāmadhuram()" iti. "kugatiprādayaḥ" 2.2.18 iti samāsaḥ. "kuśabdaḥ pāpārthaḥ" ityetattu prāyikamupādhivacanamityuktam(). tatra prāyikatve caitadeva kādeśavacanaṃ jñāpakam(). "kāmlam()" iti. nanu cātra "koḥ kattatpuṣaṣe" (6.3.101) iti kadādeśena bhavitavyam()? ityata āha--"ajādāvapi" ityādi॥
Bālamanoramā1:
īṣadarthe. īṣadarthe vidyamānasya koḥ `kā' ityādeśaḥ syādityarthaḥ. kājala Sū #1016
See More
īṣadarthe. īṣadarthe vidyamānasya koḥ `kā' ityādeśaḥ syādityarthaḥ. kājalamiti.
īṣat–jalamiti vigrahe `kugatīti samāsaḥ. nityasamāsatvādasvapadavigrahapradarśanam.
kutsita amlaḥ kāmla ityatra `koḥ kattatpuruṣe'cī'ti kadādeśamāśaṅkhyāha–
ajādāvapīti.
Bālamanoramā2:
īṣadarthe 1016, 6.3.104 īṣadarthe. īṣadarthe vidyamānasya koḥ "kā" ity
See More
īṣadarthe 1016, 6.3.104 īṣadarthe. īṣadarthe vidyamānasya koḥ "kā" ityādeśaḥ syādityarthaḥ. kājalamiti. īṣat--jalamiti vigrahe "kugatīti samāsaḥ. nityasamāsatvādasvapadavigrahapradarśanam. kutsita amlaḥ kāmla ityatra "koḥ kattatpuruṣe'cī"ti kadādeśamāśaṅkhyāha--ajādāvapīti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents