Kāśikāvṛttī1:
pathinakṣa ityetayoruttarapadayoḥ koḥ kā ityayam ādeśo bhavati. kāpathaḥ. kākṣaḥ
Kāśikāvṛttī2:
kā pathyakṣayoḥ 6.3.104 pathinakṣa ityetayoruttarapadayoḥ koḥ kā ityayam ādeśo
See More
kā pathyakṣayoḥ 6.3.104 pathinakṣa ityetayoruttarapadayoḥ koḥ kā ityayam ādeśo bhavati. kāpathaḥ. kākṣaḥ.
Nyāsa2:
kā pathyakṣayoḥ. , 6.3.103 anīṣadartha ārambhaḥ. "kāpathaḥ" iti. kutsi
See More
kā pathyakṣayoḥ. , 6.3.103 anīṣadartha ārambhaḥ. "kāpathaḥ" iti. kutsitaḥ panthāḥ kāpathaḥ, "ṛkpūḥ" 5.4.74 ityādinākāraḥ samāsāntaḥ. "kākṣaḥ" iti. kutsito'kṣa iti tatpuruṣaḥ. atha vā--kutsite akṣiṇī asyeti bahuvrīhiḥ, "bahuvrīhau sakthyakṣṇoḥ svāṅgāt? ṣac()" (5.4.113) iti ṣac? samāsāntaḥ॥
Bālamanoramā1:
kā pathyakṣayoḥ. pathin, akṣa–anayoḥ parataḥ koḥ `kā' ityādeśaḥ syādityart Sū #1015
See More
kā pathyakṣayoḥ. pathin, akṣa–anayoḥ parataḥ koḥ `kā' ityādeśaḥ syādityarthaḥ.
kāpathamiti. kutsitaḥ panthā iti vigrahaḥ. `kugatī'ti samāsaḥ. `ṛkpū'rityapratyayaḥ.
`pathaḥ saṅkhyāvyayāde'riti napuṃsakatvam. `kāpatha' iti pāṭhe tu bahuvrīhiḥ.
kā'kṣaśabde samāsaṃ darśayati–akṣaśabdena tatpuruṣa iti. kutsitamakṣamindriyamiti
vigrahe `kugatī'ti samāsa ityarthaḥ. akṣiśabdeneti. kutsite akṣiṇī yasyeti
vigrahe `bahuvrīhau sakthyakṣṇo'riti ṣajityarthaḥ.
Bālamanoramā2:
kā pathyakṣayoḥ 1015, 6.3.103 kā pathyakṣayoḥ. pathin, akṣa--anayoḥ parataḥ koḥ
See More
kā pathyakṣayoḥ 1015, 6.3.103 kā pathyakṣayoḥ. pathin, akṣa--anayoḥ parataḥ koḥ "kā" ityādeśaḥ syādityarthaḥ. kāpathamiti. kutsitaḥ panthā iti vigrahaḥ. "kugatī"ti samāsaḥ. "ṛkpū"rityapratyayaḥ. "pathaḥ saṅkhyāvyayāde"riti napuṃsakatvam. "kāpatha" iti pāṭhe tu bahuvrīhiḥ. kā'kṣaśabde samāsaṃ darśayati--akṣaśabdena tatpuruṣa iti. kutsitamakṣamindriyamiti vigrahe "kugatī"ti samāsa ityarthaḥ. akṣiśabdeneti. kutsite akṣiṇī yasyeti vigrahe "bahuvrīhau sakthyakṣṇo"riti ṣajityarthaḥ.
Tattvabodhinī1:
kāpathamiti. kutsitaḥ panthāḥ. `ṛkpūrabdhū'riti samāsāntaḥ. `pathaḥ
saṅkhy Sū #858
See More
kāpathamiti. kutsitaḥ panthāḥ. `ṛkpūrabdhū'riti samāsāntaḥ. `pathaḥ
saṅkhyāvyayādeḥ'iti napuṃsakatvam.
Tattvabodhinī2:
kā pathyakṣayoḥ 858, 6.3.103 kāpathamiti. kutsitaḥ panthāḥ. "ṛkpūrabdhū&quo
See More
kā pathyakṣayoḥ 858, 6.3.103 kāpathamiti. kutsitaḥ panthāḥ. "ṛkpūrabdhū"riti samāsāntaḥ. "pathaḥ saṅkhyāvyayādeḥ"iti napuṃsakatvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents