Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: का पथ्यक्षयोः kā pathyakṣayoḥ
Individual Word Components: kā (luptaprathamāntanirdeśaḥ) pathyakṣayoḥ
Sūtra with anuvṛtti words: kā (luptaprathamāntanirdeśaḥ) pathyakṣayoḥ uttarapade (6.3.1), koḥ (6.3.101)
Type of Rule: vidhi
Preceding adhikāra rule:6.3.1 (1alug uttarapade)

Description:

((kā)) is the substitute of ((ku)), before ((pathin)) and ((akṣa))|| Source: Aṣṭādhyāyī 2.0

The substitute element kā replaces [the whole of 1.1.55 kú-° in a Tatpuruṣá compound 101 before 1.1.66 the posterior members 1] °-páthin- `path' and °-ákṣi- `eye'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.3.1, 6.3.101


Commentaries:

Kāśikāvṛttī1: pathinakṣa ityetayoruttarapadayoḥ koḥ kā ityayam ādeśo bhavati. kāpathaḥ. kākṣaḥ

Kāśikāvṛttī2: kā pathyakṣayoḥ 6.3.104 pathinakṣa ityetayoruttarapadayoḥ koḥ kā ityayam ādo    See More

Nyāsa2: kā pathyakṣayoḥ. , 6.3.103 anīṣadartha ārambhaḥ. "kāpathaḥ" iti. kutsi   See More

Bālamanoramā1: kā pathyakṣayoḥ. pathin, akṣa–anayoḥ parataḥ koḥ `kā' ityādeśaḥ syādityart Sū #1015   See More

Bālamanoramā2: kā pathyakṣayoḥ 1015, 6.3.103 kā pathyakṣayoḥ. pathin, akṣa--anayoḥ paratako   See More

Tattvabodhinī1: kāpathamiti. kutsitaḥ panthāḥ. `ṛkpūrabdhū'riti samāsāntaḥ. `pathasaṅkhy Sū #858   See More

Tattvabodhinī2: kā pathyakṣayoḥ 858, 6.3.103 kāpathamiti. kutsitaḥ panthāḥ. "ṛkpūrabd&quo   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions