Kāśikāvṛttī1:
ratha vada ityetayośca uttarapadayoḥ koḥ katityayam ādeśo bhavati. kadrathaḥ. ka
See More
ratha vada ityetayośca uttarapadayoḥ koḥ katityayam ādeśo bhavati. kadrathaḥ. kadvadaḥ.
Kāśikāvṛttī2:
rathavadayoś ca 6.3.102 ratha vada ityetayośca uttarapadayoḥ koḥ katityayam āde
See More
rathavadayoś ca 6.3.102 ratha vada ityetayośca uttarapadayoḥ koḥ katityayam ādeśo bhavati. kadrathaḥ. kadvadaḥ.
Nyāsa2:
rathavadayośca. , 6.3.101 anajādyartho'yaṃ yogaḥ. evamuttaratrāpi॥
Bālamanoramā1:
rathavadayośca. `koḥ kattatpuruṣe' iti śeṣaḥ. kadrathaḥ kadvada iti. `kuga Sū #1013
See More
rathavadayośca. `koḥ kattatpuruṣe' iti śeṣaḥ. kadrathaḥ kadvada iti. `kugatī'ti samāsaḥ.
vadatīti vadaḥ. kutsito vadaḥ kadvadaḥ.
Bālamanoramā2:
rathavadayośca 1013, 6.3.101 rathavadayośca. "koḥ kattatpuruṣe" iti śe
See More
rathavadayośca 1013, 6.3.101 rathavadayośca. "koḥ kattatpuruṣe" iti śeṣaḥ. kadrathaḥ kadvada iti. "kugatī"ti samāsaḥ. vadatīti vadaḥ. kutsito vadaḥ kadvadaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents