Kāśikāvṛttī1: prasthaśabde uttarapade karkyādivarjitam avṛddhaṃ pūrvapadam ādyudāttaṃ bhavati. See More
prasthaśabde uttarapade karkyādivarjitam avṛddhaṃ pūrvapadam ādyudāttaṃ bhavati.
indraprasthaḥ. kuṇḍaprasthaḥ. hradaprasthaḥ. suvarṇaprasthaḥ. avṛddham iti kim?
dākṣiprasthaḥ. māhakiprasthaḥ. akarkyādīnām iti kim? karkīprasthaḥ. maghīprasthaḥ.
karkī. maghī. makarī. karkandhū. śamī. karīra. kaṭuka. kurala. badara. karkyādiḥ.
Kāśikāvṛttī2: prasthe 'vṛddham akarkyādīnām 6.2.87 prasthaśabde uttarapade karkyādivarjitam a See More
prasthe 'vṛddham akarkyādīnām 6.2.87 prasthaśabde uttarapade karkyādivarjitam avṛddhaṃ pūrvapadam ādyudāttaṃ bhavati. indraprasthaḥ. kuṇḍaprasthaḥ. hradaprasthaḥ. suvarṇaprasthaḥ. avṛddham iti kim? dākṣiprasthaḥ. māhakiprasthaḥ. akarkyādīnām iti kim? karkīprasthaḥ. maghīprasthaḥ. karkī. maghī. makarī. karkandhū. śamī. karīra. kaṭuka. kurala. badara. karkyādiḥ.
Nyāsa2: prasthe'vṛddhamakarkyādīnām?. , 6.2.87 prasthaśabdo yadi vyutpādyate "ghaña See More
prasthe'vṛddhamakarkyādīnām?. , 6.2.87 prasthaśabdo yadi vyutpādyate "ghañarthe kavidhānaṃ sthāsnapāvyadhihaniyudhyartham()" (vā.306) iti, tadā thāthādisvare 6.2.143 prāpte. atha na vyutpādyate, tadā samāsāntodāttatve. "indraprasthaḥ" ityādayaḥ ṣaṣṭhīsamāsāḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents