Kāśikāvṛttī1: gavādiṣu upamānavāciṣu uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati. dhānyagavaḥ.
See More
gavādiṣu upamānavāciṣu uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati. dhānyagavaḥ.
bhikṣābiḍālaḥ. tṛṇasiṃhaḥ. kāṣṭhasiṃhaḥ. saktusaindhavaḥ. pānasaindhavaḥ. dhānyaṃ gauriva iti
vigṛhya vyāghrāderākṛtigaṇatvādupamitaṃ vyāghrādibhiḥ iti samāsaḥ. upamānārtho 'pi
yathāsambhavam yathāprasiddhi ca yojayitavyaḥ. gavākṛtyā saṃniveśitaṃ dhānyam
dhānyagavaśabdena ucyate. upamāne iti kim? paramasiṃhaḥ.
Kāśikāvṛttī2: gobiḍālasiṃhasaindhaveṣu upamāne 6.2.72 gavādiṣu upamānavāciṣu uttarapadeṣu pūr See More
gobiḍālasiṃhasaindhaveṣu upamāne 6.2.72 gavādiṣu upamānavāciṣu uttarapadeṣu pūrvapadam ādyudāttaṃ bhavati. dhānyagavaḥ. bhikṣābiḍālaḥ. tṛṇasiṃhaḥ. kāṣṭhasiṃhaḥ. saktusaindhavaḥ. pānasaindhavaḥ. dhānyaṃ gauriva iti vigṛhya vyāghrāderākṛtigaṇatvādupamitaṃ vyāghrādibhiḥ iti samāsaḥ. upamānārtho 'pi yathāsambhavam yathāprasiddhi ca yojayitavyaḥ. gavākṛtyā saṃniveśitaṃ dhānyam dhānyagavaśabdena ucyate. upamāne iti kim? paramasiṃhaḥ.
Nyāsa2: gobiḍālāsiṃhasaindhaveṣūpamāne. , 6.2.72 upamānaśabdo'yaṃ gavādibhiḥ pratyekamab See More
gobiḍālāsiṃhasaindhaveṣūpamāne. , 6.2.72 upamānaśabdo'yaṃ gavādibhiḥ pratyekamabhimasambadhyate; anyathaikavacanāntasya bahuvacanāntaiḥ samānādhikaraṇena viśeṣyaviśeṣaṇabhāvo na syāt(). tha vā subvyatyaye bahuvacanasyaiva sthāna idamekavacanaṃ draṣṭavyam(). "dhānyagavaḥ" iti. "gorataddhitaluki" 5.4.91 ṭaca samāsāntaḥ. atra citsvare prāpte pūrvapadasyādyudāttatavaṃ vidhīyate. "bhikṣābiḍālaḥ" ityevamādau samāsasvare. upamānārtho'pi" ityādi. yo'yamatrodāharaṇe upamānārthaḥ sambhavati, sa tatra yojayitavyaḥ. "yathāprasiddhi ca" iti. yasyopamānasyārthasya ca loke prasiddhiḥ sa tathā yojayitavyaḥ. tatra diṅmātramupamānārthayojanasya darśayitumāha--gavākṛtiḥ=gosaṃsthānam(), tayā sanniveśitaṃ goryatsaṃsthānaṃ tena sanniveśitaṃ vyavasthāpitaṃ dhānyagavaśabdenocyate; tulyākṛtitvāt(). evamanyatrāpi yat? kiñcit? sādṛśyaṃ yojyam(). yathā goracanāviśeṣāvayavānāmevaṃ yasya hiraṇyasya taddhiraṇyaṃ hiraṇyagavaśabdenocyate. yathā biḍālā alpapramāṇāstathā hi bhikṣā, yathā vā biḍālāḥ kvacidbhavanti na sarvatra tathā bhikṣāpi. evaṃ śrāṇābiḍālayoḥ sādṛśyamevañjātīyakaṃ yojayitavyam(). siṃhākṛtyā sanniviṣṭaṃ tṛṇaṃ tṛṇasiṃhaḥ. yathā saindhavaṃ śuklamevaṃ saktuḥ saktusa#aindhavaḥ. evaṃ pānasaindhavaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents