Kāśikāvṛttī1: ādirudāttaḥ ityetadadhikṛtam. ita uttaraṃ yad vakṣyāmaḥ tatra pūrvapadasya ādiru See More
ādirudāttaḥ ityetadadhikṛtam. ita uttaraṃ yad vakṣyāmaḥ tatra pūrvapadasya ādirudātto
bhavati ityevaṃ tadveditavyam. vakṣyati saptamīhāriṇau dharmye 'haraṇe 6-2-65 iti.
stūpeśāṇaḥ. sukuṭekārṣāpaṇam. yājñikāśvaḥ. vaiyākaraṇahastī. dṛṣadimāṣakaḥ. ādiriti
prāgantādhikārāt. udāttaḥ iti prakṛtyā bhagālam 6-2-137 iti yāvat.
Kāśikāvṛttī2: ādirudāttaḥ 6.2.64 ādirudāttaḥ ityetadadhikṛtam. ita uttaraṃ yad vakṣyāmaḥ tatr See More
ādirudāttaḥ 6.2.64 ādirudāttaḥ ityetadadhikṛtam. ita uttaraṃ yad vakṣyāmaḥ tatra pūrvapadasya ādirudātto bhavati ityevaṃ tadveditavyam. vakṣyati saptamīhāriṇau dharmye 'haraṇe 6.2.65 iti. stūpeśāṇaḥ. sukuṭekārṣāpaṇam. yājñikāśvaḥ. vaiyākaraṇahastī. dṛṣadimāṣakaḥ. ādiriti prāgantādhikārāt. udāttaḥ iti prakṛtyā bhagālam 6.2.136 iti yāvat.
Nyāsa2: ādirudāttaḥ. , 6.2.64 "adiḥ" ityādinādyadhikārasyāvadhiṃ darśayati. &q See More
ādirudāttaḥ. , 6.2.64 "adiḥ" ityādinādyadhikārasyāvadhiṃ darśayati. "udāttaḥ" ityādināpyudāttādhikārasya॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents