Kāśikāvṛttī1: rājaśabdaḥ pūrvapadaṃ śilivācini uttarapade praśaṃsāyāṃ gamyamānāyām anyatarasyā See More
rājaśabdaḥ pūrvapadaṃ śilivācini uttarapade praśaṃsāyāṃ gamyamānāyām anyatarasyāṃ
prakrtisvaraṃ bhavati. rājanāpitaḥ, rājanāpitaḥ. rājakulālaḥ, rājakulālaḥ. karmadhāraye
rājaguṇādhyaropeṇottarapadārthasya praśaṃsā. ṣaṣṭhīsamāse ca rājayogyatayā tasya. rājā iti
kim? paramanāpitaḥ. praśaṃsāyām iti kim? rājanāpitaḥ. śilpini ityeva, rājahastī.
Kāśikāvṛttī2: rājā ca praśaṃsāyām 6.2.63 rājaśabdaḥ pūrvapadaṃ śilivācini uttarapade praśaṃsā See More
rājā ca praśaṃsāyām 6.2.63 rājaśabdaḥ pūrvapadaṃ śilivācini uttarapade praśaṃsāyāṃ gamyamānāyām anyatarasyāṃ prakrtisvaraṃ bhavati. rājanāpitaḥ, rājanāpitaḥ. rājakulālaḥ, rājakulālaḥ. karmadhāraye rājaguṇādhyaropeṇottarapadārthasya praśaṃsā. ṣaṣṭhīsamāse ca rājayogyatayā tasya. rājā iti kim? paramanāpitaḥ. praśaṃsāyām iti kim? rājanāpitaḥ. śilpini ityeva, rājahastī.
Nyāsa2: rājā ca praśaṃsāyām?. , 6.2.63 "karmadhāraye" ityādi. rājanāpitaḥ" See More
rājā ca praśaṃsāyām?. , 6.2.63 "karmadhāraye" ityādi. rājanāpitaḥ" iti. karmadhārayo'yaṃ vā syāt(), ṣaṣṭhītatpuruṣo vā? tatra yadā karmadhārayastadā rājaśabdasya nāpita upacāreṇa vṛttiḥ. upacārastu rājaguṇāropanibandhanaḥ, atastenaivottarapadasya praśaṃsā bhavati. kathaṃ punarnāpitaḥ ṣaṣṭhīsamāsena rājanāpitaśabdenocyate? ityāha "rājayogyatayā tasya" ityādi. sa hi svakarmaṇi pravīṇatvādrājānaṃ prati yogyo bhavati. ato'pi rājanāpita iti ṣaṣṭhīsamāsenocyate. atra pakṣe tasyaiva yogyatayottarapadasya praśaṃsā veditavyā॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents