Kāśikāvṛttī1: tatpuruṣe samāse cirakṛcchrayoruttarapadayoḥ pratibandhivāci pūrvapadaṃ prakṛtis See More
tatpuruṣe samāse cirakṛcchrayoruttarapadayoḥ pratibandhivāci pūrvapadaṃ prakṛtisvaraṃ
bhavati. gamanaciram. gamanakṛcchram. vyāharaṇaciram. vyāharaṇakṛcchram. gamanavyāharanaśabdau
lyuḍantau, tayor litsvaraḥ. gamanaṃ ca yacciraṃ ca iti viśeṣaṇasamāso 'yam,
mayūravyaṃsakādir vā eṣa draṣṭavyaḥ. gamanaṃ hi kāraṇavikalatayā virakālabhāvi kṛcchrayogi vā
pratibandhi jāyate. pratibandhi iti kim? mūtrakṛcchram.
Kāśikāvṛttī2: pratibandhi cirakṛcchrayoḥ 6.2.6 tatpuruṣe samāse cirakṛcchrayoruttarapadayoḥ p See More
pratibandhi cirakṛcchrayoḥ 6.2.6 tatpuruṣe samāse cirakṛcchrayoruttarapadayoḥ pratibandhivāci pūrvapadaṃ prakṛtisvaraṃ bhavati. gamanaciram. gamanakṛcchram. vyāharaṇaciram. vyāharaṇakṛcchram. gamanavyāharanaśabdau lyuḍantau, tayor litsvaraḥ. gamanaṃ ca yacciraṃ ca iti viśeṣaṇasamāso 'yam, mayūravyaṃsakādir vā eṣa draṣṭavyaḥ. gamanaṃ hi kāraṇavikalatayā virakālabhāvi kṛcchrayogi vā pratibandhi jāyate. pratibandhi iti kim? mūtrakṛcchram.
Nyāsa2: pratibandhi cirakṛcchrayoḥ. , 6.2.6 kāryasidiṃ()dha prativadhnāti vihantīti prat See More
pratibandhi cirakṛcchrayoḥ. , 6.2.6 kāryasidiṃ()dha prativadhnāti vihantīti pratibandhi. tācchīlya āvaśyake vā ṇiniḥ. "viśeṣaṇasamāse kṛte" iti. nanu ca viśeṣaṇasamāsaḥ sāmānādhikaraṇye bhavati; na cedaṃ sāmānādhikaraṇyam(), kathaṃ punaratra pūrvapadaṃ pratibandhi bhavati? ityāha--"gamanam()" ityādi. acirakālabhāvini gamane kāryasiddhirniṣpadyate. "kṛcchrayogi ca" iti. kṛcchram()=duḥkham(), tadyogini gamane gantā prāpyamarthaṃ duḥkhenābhihanyamāno na prāpnoti tasmāccirakālabhāvi kṛcchrayogi vā yad? gamanaṃ tat? kāryasiddheḥ pratibandhi jāyate॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents