Kāśikāvṛttī1: karmavācini ktānte uttarapade tṛtīyāntaṃ pūrvapadaṃ prakṛtisvaraṃ bhavati. ahiha See More
karmavācini ktānte uttarapade tṛtīyāntaṃ pūrvapadaṃ prakṛtisvaraṃ bhavati. ahihataḥ,
ahihataḥ. vajrahataḥ. mahārājahataḥ. nakhanirbhinnā. dātralūnā. āṅi śrihanibhyāṃ hrasvaśca
iti ahirantodātto vyutpāditaḥ. kecidādyudāttam icchanti. vajro
rakpratyayāntaḥ. mahārājaśṭacpratyayāntaḥ. nāsya khamastīti bahuvrīhau nakulanakheti
nakhaśabdo nipātitaḥ. tena nañsubhyām 6-2-172 ityantodāttaḥ. dātraśabdo
dāmnīśasa iti ṣṭranpratyayāntaḥ. karmaṇi iti kim? rathena yātaḥ rathayātaḥ.
gatyarthatvāt kartari ktaḥ.
Kāśikāvṛttī2: tṛtīyā karmaṇi 6.2.48 karmavācini ktānte uttarapade tṛtīyāntaṃ pūrvapadaṃ prakṛ See More
tṛtīyā karmaṇi 6.2.48 karmavācini ktānte uttarapade tṛtīyāntaṃ pūrvapadaṃ prakṛtisvaraṃ bhavati. ahihataḥ, ahihataḥ. vajrahataḥ. mahārājahataḥ. nakhanirbhinnā. dātralūnā. āṅi śrihanibhyāṃ hrasvaśca iti ahirantodātto vyutpāditaḥ. kecidādyudāttam icchanti. vajro rakpratyayāntaḥ. mahārājaśṭacpratyayāntaḥ. nāsya khamastīti bahuvrīhau nakulanakheti nakhaśabdo nipātitaḥ. tena nañsubhyām 6.2.171 ityantodāttaḥ. dātraśabdo dāmnīśasa iti ṣṭranpratyayāntaḥ. karmaṇi iti kim? rathena yātaḥ rathayātaḥ. gatyarthatvāt kartari ktaḥ.
Nyāsa2: tṛtīyā karmaṇi. , 6.2.48 "tatpuruṣe tulyārtha" 6.2.2 ityeva siddhe pūr See More
tṛtīyā karmaṇi. , 6.2.48 "tatpuruṣe tulyārtha" 6.2.2 ityeva siddhe pūrvapadaprakṛtisvare ca kṛtsavareṇa thāthādisvareṇa 6.2.143 bādhite tatpratipādanārtha vacanam(). "ahihataḥ" iti. "karttṛkaraṇe kṛtā bahulam()" 2.1.31 iti samāsaḥ. "ahirantodātto vyutpādataḥ" iti. āṅpūrvāddhanteḥ "janighasibhyāmiṇ()" (da.u.1.58) iti vartamāne "vāterḍicaca" iti ḍiditi ca "āṅiśrihanibhyāṃ hyasvaśca" (da.u.1.66) ityanenāhiriṇanto vyutpāditaḥ. "kecidādayudāttamicchanti" iti. te "samāne khyaḥ sa codāttaḥ" (paṃ.u.4.136) ityudāttagrahaṇamapyanuvartayanti. "rakpratyayāntaḥ" iti. "sphāyitañci" (da.u.8.31) ityādinā rakpratyayāntatvena vyutpāditatvāt(). "mahārājaṣṭacpratyayāntaḥ" iti. "sphāyitañci" (da.u.8.31) ityādinā rakpratyayāntatvena vyutvāditatvāt(). "mahārājaṣṭacparatyayāntaḥ" iti. "rājāhaḥsakhibhyaṣṭac()" 5.4.91 iti ṭac()pratyayāntatvāt(). "dātralūnā" iti. "dhaḥ karmaṇi ṣṭran()" 3.2.181 ityanuvatrtamāne "dāmnīśas()" (3.2.182) ityādinā ṣṭran? pratyayānto dātraśabdo vyutpādyate, tenādyudāttaḥ. sarvatra "tayoreva kṛtyatakhalārthāḥ" 3.4.70 iti karmaṇi ktaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents