Kāśikāvṛttī1: karmadhārye samāse ktānte uttarapade 'niṣṭhāntaṃ pūrvapadaṃ prakṛtisvaraṃ bhavat See More
karmadhārye samāse ktānte uttarapade 'niṣṭhāntaṃ pūrvapadaṃ prakṛtisvaraṃ bhavati.
śreṇikṛtāḥ. ūkakṛtāḥ. pūgakṛtāḥ. nidhanakṛtāḥ. śreṇiśabda ādyudāttaḥ.
ūkapūgaśabdāvantodāttau. nidhanaśabdo 'yaṃ madhyodāttaḥ. karmadhāraye iti kim? śreṇyā
kṛtaṃ śreṇikṛtam. aniṣṭhā iti kim? kṛtākṛtam.
Kāśikāvṛttī2: karmadhāraye 'niṣṭhā 6.2.46 karmadhārye samāse ktānte uttarapade 'niṣṭhāntaṃ pū See More
karmadhāraye 'niṣṭhā 6.2.46 karmadhārye samāse ktānte uttarapade 'niṣṭhāntaṃ pūrvapadaṃ prakṛtisvaraṃ bhavati. śreṇikṛtāḥ. ūkakṛtāḥ. pūgakṛtāḥ. nidhanakṛtāḥ. śreṇiśabda ādyudāttaḥ. ūkapūgaśabdāvantodāttau. nidhanaśabdo 'yaṃ madhyodāttaḥ. karmadhāraye iti kim? śreṇyā kṛtaṃ śreṇikṛtam. aniṣṭhā iti kim? kṛtākṛtam.
Nyāsa2: karmadhāraye'niṣṭhā. , 6.2.46 "śreṇikṛtāḥ" ityādi. "śreṇyādayaḥ k See More
karmadhāraye'niṣṭhā. , 6.2.46 "śreṇikṛtāḥ" ityādi. "śreṇyādayaḥ kṛtādibhiḥ" 2.1.58 iti samāsaḥ. "śreṇiśabda ādyudāttaḥ" iti. nitsvareṇa. sa hi "vījyājvaribhyo niḥ" (da.u.1.18) ityato niriti vatrtamāne "vahiśriśruyudruglāhātvaribhyo nit()" (da.u.1.21) ["vahiśriyuśruglāhātvaribhyo nit()" da.u.] ityevaṃ vyutpādyate, tenādyudāttaḥ. "pūgaśabdo'ntodāttaḥ" iti. "mudigrorgaggau" (da.u.3.66) iti bahulavacanāt? pūño'pi gak(). tena pratyayasvareṇāntodāttaḥ.
"kṛtākṛtam()" iti. kṛtañca tadakṛtaṃ ceti "ktena nañviviśiṣṭenānañ()" 2.1.59 iti samāsaḥ. ekadeśasya kṛtatvāt? kṛtam, tadaivaikadeśasyākṛtatvādakṛtam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents