Grammatical Sūtra: कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूःपण्यकम्बलो दासीभाराणां च kurugārhapatariktagurvasūtajaratyaślīladṛḍharūpāpārevaḍavātaitilakadrūḥpaṇyakambalo dāsībhārāṇāṃ ca Individual Word Components: kurugārhapata (luptaprathamāntanirdeśaḥ) riktaguru (luptaprathamāntanirdeśaḥ) asūtajarati yaślīladṛḍharūpā pārevaḍavā taitilakadrūḥ paṇyakambalaḥ (sarvatra subvyatyayena ṣaṣṭhīsthāne prathamā veditayā) dāsībhārāṇām ca Sūtra with anuvṛtti words: kurugārhapata (luptaprathamāntanirdeśaḥ) riktaguru (luptaprathamāntanirdeśaḥ) asūtajarati yaślīladṛḍharūpā pārevaḍavā taitilakadrūḥ paṇyakambalaḥ (sarvatra subvyatyayena ṣaṣṭhīsthāne prathamā veditayā) dāsībhārāṇām ca prakṛtyā (6.2.1), pūrvapadam (6.2.1) Type of Rule: vidhi Preceding adhikāra rule:6.1.136 (1aḍabhyāsavyavāye 'pi)
Description:
The first member retains its accent in the following :'Kuru-gârhapata', 'Rikta-guru', 'Asûta-jaratû', 'Aślûla-dṛi ha-rûpâ', 'Pâre-va abâ', 'Taitila-kadrûḥ', 'Paṇya-kambalaḥ' and 'Dâsû-bhâra &c'. Source: Aṣṭādhyāyī 2.0