Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूःपण्यकम्बलो दासीभाराणां च kurugārhapatariktagurvasūtajaratyaślīladṛḍharūpāpārevaḍavātaitilakadrūḥpaṇyakambalo dāsībhārāṇāṃ ca
Individual Word Components: kurugārhapata (luptaprathamāntanirdeśaḥ) riktaguru (luptaprathamāntanirdeśaḥ) asūtajarati yaślīladṛḍharūpā pārevaḍavā taitilakadrūḥ paṇyakambalaḥ (sarvatra subvyatyayena ṣaṣṭhīsthāne prathamā veditayā) dāsībhārāṇām ca
Sūtra with anuvṛtti words: kurugārhapata (luptaprathamāntanirdeśaḥ) riktaguru (luptaprathamāntanirdeśaḥ) asūtajarati yaślīladṛḍharūpā pārevaḍavā taitilakadrūḥ paṇyakambalaḥ (sarvatra subvyatyayena ṣaṣṭhīsthāne prathamā veditayā) dāsībhārāṇām ca prakṛtyā (6.2.1), pūrvapadam (6.2.1)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.136 (1aḍabhyāsavyavāye 'pi)

Description:

The first member retains its accent in the following :'Kuru-gârhapata', 'Rikta-guru', 'Asûta-jaratû', 'Aślûla-dṛi ha-rûpâ', 'Pâre-va abâ', 'Taitila-kadrûḥ', 'Paṇya-kambalaḥ' and 'Dâsû-bhâra &c'. Source: Aṣṭādhyāyī 2.0

[The first members of the following compounds 1] kurú-gārha-pata-, rík-ta-guru/rik-tá-guru-, á-sū-ta-jar-at-ī, áślī-la-dr̥-ḍha-rūp-ā, pāré-vaḍavā, taittilá-kadr-ū, páṇ-ya-kambala- and the class of compounds beginning with dāsī-bhāra- [retain their original accent 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.2.1

Mahābhāṣya: With kind permission: Dr. George Cardona

1/18:kuruvṛjyoḥ gārhapate |*
2/18:kuruvṛjyoḥ gārhapate iti vaktavyam |
3/18:kurugārhapatam , vṛjigāṛhapatam |
4/18:kurugārhapatariktarurvasūtajaratyaślīladṛḍharūpāpārevaḍavātailikadrūḥpaṇyakamabalaḥ dāsībhārādīnām iti vaktavyam |
5/18:iha api yathā syāt |
See More


Kielhorn/Abhyankar (III,126.3-14) Rohatak (IV,547-549)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: kurugārhapata riktaguru asūtajaratī aślīladṛḍharūpāpārevaḍavā taitilakad paṇya   See More

Kāśikāvṛttī2: kurugārhapatariktagurvasūtajaratyaślīladṛḍharūpāpārevaḍavātaitilakadrūpaṇyakamba   See More

Nyāsa2: kurugārahapatiriktagurvasūtajaratyaślīladṛḍharūpā pārevaḍavā taitilakadrūḥ paṇya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions