Kāśikāvṛttī1:
dvandvasamāse saṅkhyāvāci pūrvapadaṃ prakṛtisvaraṃ bhavati. ekādaśa. dvādaśa. tr
See More
dvandvasamāse saṅkhyāvāci pūrvapadaṃ prakṛtisvaraṃ bhavati. ekādaśa. dvādaśa. trayodaśa,
trayodaśa. iṇbhīkāpāśalyatimarcibhyaḥ kaniti nittvādādyudātta ekaśabdaḥ.
trestrayasadeśo 'ntodātto nipātyate.
Kāśikāvṛttī2:
saṅkhyā 6.2.35 dvandvasamāse saṅkhyāvāci pūrvapadaṃ prakṛtisvaraṃ bhavati. ekād
See More
saṅkhyā 6.2.35 dvandvasamāse saṅkhyāvāci pūrvapadaṃ prakṛtisvaraṃ bhavati. ekādaśa. dvādaśa. trayodaśa, trayodaśa. iṇbhīkāpāśalyatimarcibhyaḥ kaniti nittvādādyudātta ekaśabdaḥ. trestrayasadeśo 'ntodātto nipātyate.
Nyāsa2:
saṃkhyā. , 6.2.35 "ekādaśa" iti. ekaśca daśa ceti dvandvaḥ. "dvād
See More
saṃkhyā. , 6.2.35 "ekādaśa" iti. ekaśca daśa ceti dvandvaḥ. "dvādaśa" iti dvyaṣṭanaḥ saṃkhyāyāmabahuvrīhraśītyoḥ 6.3.46 ityāttavam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents