Kāśikāvṛttī1: karmadhāraye iti vartate. pratigata enasā, pratigatameno vā yasya sa pratyenāḥ.
See More
karmadhāraye iti vartate. pratigata enasā, pratigatameno vā yasya sa pratyenāḥ.
tasminnuttarapade karmadhāraye kumārasya ādirudātto bhavati. kumārapratyenāḥ. uadāttaḥ
ityetadatra sāmarthyād veditavyam. pūrvapadaprakṛtisvara eva hyayam āderupadiśyate.
Kāśikāvṛttī2: ādiḥ pratyenasi 6.2.27 karmadhāraye iti vartate. pratigata enasā, pratigatameno See More
ādiḥ pratyenasi 6.2.27 karmadhāraye iti vartate. pratigata enasā, pratigatameno vā yasya sa pratyenāḥ. tasminnuttarapade karmadhāraye kumārasya ādirudātto bhavati. kumārapratyenāḥ. uadāttaḥ ityetadatra sāmarthyād veditavyam. pūrvapadaprakṛtisvara eva hyayam āderupadiśyate.
Nyāsa2: ādiḥ pratyenasi. , 6.2.27 "pratigata enasā" iti. anena "avādayaḥ See More
ādiḥ pratyenasi. , 6.2.27 "pratigata enasā" iti. anena "avādayaḥ kruṣṭādyarthe tṛtīyayā" (vā.92) iti tatpuruṣatvaṃ pratyenaḥśabdasya darśayati. "pratigatameno vā yasya" iti. anena bahuvrīhitvam(). "kumārapratyenāḥ" iti. "atvasantasya cādhātoḥ" 6.4.14 iti dīrghaḥ.
nanu ca neha sūtra udāttagrahaṇamasti, tat? kathamudāttasvaro labhyate? ityāha--"udātta ityetadiha" ityādi. kiṃ punastatsāmathryam()? ityāha--"pūrvapada" ityādi. na hi prakṛtisvarādanya eva svara ucyate. kiṃ tarhi? prakṛtisvara eva; yataḥ prakṛtyeti vartate. tatraivamabhisambandhaḥ kriyate--prakṛtibhāvena kamāraśabdasya yaḥ svaraḥ prāptaḥ sa āderbhavatīti. evañca sāmathryādudātto labhyate. sa eva hi kumāraśabdasya prakṛtibhāvena svaraḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents