Kāśikāvṛttī1: prakṛtyā pūrvapadam, tatpuruṣe iti vartate. āśaṅka ābādha nediyasityeteṣu
uttara See More
prakṛtyā pūrvapadam, tatpuruṣe iti vartate. āśaṅka ābādha nediyasityeteṣu
uttarapadeṣu sambhāvanavācini tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ bhavati.
astitvādhyavasāyaḥ sambhāvanam. gamanāśaṅkaṃ vartate. gamanamāśaṅkyate iti sambhāvyate.
vacanāśaṅkam. vyāharaṇāśaṅkam. ābādha gamanābādham. vacanābādham. vyaharaṇābādham. gamanaṃ
bādhyate iti sambhāvyate. nedīyas gamananedīyaḥ. vyāharaṇanedīyaḥ. gamanamatinikaṭataram iti
sambhāvyate. sambhāvane iti kim? paramanediyaḥ. pūrvapadāni lyuḍantānyuktasvarāṇi.
Kāśikāvṛttī2: āśaṅkā'bādhanedīyassu sambhāvane 6.2.21 prakṛtyā pūrvapadam, tatpuruṣe iti vart See More
āśaṅkā'bādhanedīyassu sambhāvane 6.2.21 prakṛtyā pūrvapadam, tatpuruṣe iti vartate. āśaṅka ābādha nediyasityeteṣu uttarapadeṣu sambhāvanavācini tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ bhavati. astitvādhyavasāyaḥ sambhāvanam. gamanāśaṅkaṃ vartate. gamanamāśaṅkyate iti sambhāvyate. vacanāśaṅkam. vyāharaṇāśaṅkam. ābādha gamanābādham. vacanābādham. vyaharaṇābādham. gamanaṃ bādhyate iti sambhāvyate. nedīyas gamananedīyaḥ. vyāharaṇanedīyaḥ. gamanamatinikaṭataram iti sambhāvyate. sambhāvane iti kim? paramanediyaḥ. pūrvapadāni lyuḍantānyuktasvarāṇi.
Nyāsa2: āśaṅkābādhanediyaḥsu sambhāvane. , 6.2.21 "śaki śaṅkāyām()" (dhā.pā.86 See More
āśaṅkābādhanediyaḥsu sambhāvane. , 6.2.21 "śaki śaṅkāyām()" (dhā.pā.86) ityetasmāt? "gurośca halaḥ" 3.3.103 ityakārapratyayaḥ. kecittu ghañantasaya śaṅkaśabdasya grahaṇamiti varṇayanti. "bādhu loḍane" (dhā.pā.5) ityasmādāṅpūrvāt? dhañi "ābādhaḥ". atyarthamantikaṃ "nedīyaḥ". antikaśabdasya "antikabāḍhayornedasādhau" 5.3.63 itīyasuni paratonedādeśaḥ. "astitvādhyavasāyaḥ" iti. asatitvaniścaya ityarthaḥ. "gamanāśaṅkam()" iti. ṣaṣṭhīsamāsaḥ. kriyāviśeṣaṇatvānnapuṃsakaliṅgam(), lokāśrayatvādvā liṅgasya॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents