Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ
Individual Word Components: tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ
Sūtra with anuvṛtti words: tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ prakṛtyā (6.2.1), pūrvapadam (6.2.1)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.136 (1aḍabhyāsavyavāye 'pi)

Description:

In a Tatpurusha, the first member preserves its original accent, when it is a word (1) meaning "a resemblance", or (2) an Instrumental or (3) a Locative or (4) a word with which the second member is compared, (5) or an Indeclinable, or (6) an Accusative, or (7) a Future Passive Participle. Source: Aṣṭādhyāyī 2.0

In a Tatpuruṣá compound [the prior member retains its original accent 1] if it consists of synonyms of túlya- `comparable, similar' or [ends in 1.1.72] the third or seventh sUP triplets or serves as an object of comparison (upa-māna-°) or is an indeclinable (°-ávyaya-°) or [ends in 1.1.72] the second sUP triplet or in a kŕtya [affix 3.1.1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.2.1

Mahābhāṣya: With kind permission: Dr. George Cardona

1/29:tatpuruṣe vibhaktiprakṛtisvaratve karmadhāraye pratiṣedhaḥ |*
2/29:tatpuruṣe vibhaktiprakṛtisvaratve karmadhāraye pratiṣedhaḥ vaktavyaḥ |
3/29:paramam kārakam paramakārakam paramena kārakeṇa paramakārakeṇa , parame kārake paramakārake |
4/29:siddham tu lakṣaṇapratipadoktayoḥ pratipadoktasya eva grahaṇāt |*
5/29:siddham etat |
See More


Kielhorn/Abhyankar (III,123.5-21) Rohatak (IV,542-543)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: tatpuruṣe samāse tulyārthaṃ tṛtīyāntaṃ saptamyantam upamānavāci avyayadvitīyān   See More

Kāśikāvṛttī2: tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ 6.2.2 tatpuruṣe samās   See More

Nyāsa2: tatpuruṣe tulyārthatṛtīyāsaptamyupamānāvyayadvitīyākṛtyāḥ. , 6.2.2 "yato'   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions