Kāśikāvṛttī1:
puruṣaśabdo 'nvādiṣṭavācī ca anoruttaro 'ntodātto bhavati. anvādiṣṭaḥ puruṣaḥ
an
See More
puruṣaśabdo 'nvādiṣṭavācī ca anoruttaro 'ntodātto bhavati. anvādiṣṭaḥ puruṣaḥ
anupuruṣaḥ. anvādiṣṭa anvācitaḥ kathitānukathito vā. anvādiṣṭaḥ iti kim? anugataḥ
puruṣaḥ anupuruṣaḥ.
Kāśikāvṛttī2:
puruṣaś ca anvādiṣṭaḥ 6.2.190 puruṣaśabdo 'nvādiṣṭavācī ca anoruttaro 'ntodātto
See More
puruṣaś ca anvādiṣṭaḥ 6.2.190 puruṣaśabdo 'nvādiṣṭavācī ca anoruttaro 'ntodātto bhavati. anvādiṣṭaḥ puruṣaḥ anupuruṣaḥ. anvādiṣṭa anvācitaḥ kathitānukathito vā. anvādiṣṭaḥ iti kim? anugataḥ puruṣaḥ anupuruṣaḥ.
Nyāsa2:
puruṣaścānvādiṣṭaḥ. , 6.2.189 "pṛ? pālanapūraṇayoḥ" (dā.pā.1489)--asmā
See More
puruṣaścānvādiṣṭaḥ. , 6.2.189 "pṛ? pālanapūraṇayoḥ" (dā.pā.1489)--asmāt? "puraḥ kuṣan()" (da.u.9.14) iti kuṣanpratyayaḥ. tena puruṣaśabda ādyudāttaḥ. "anvādiṣṭo'nvācitaḥ" iti. apradhānaśiṣṭa ityarthaḥ. yathā bhikṣāmaṭa gāñyānayetyatra gorānayanam(), yathā vā--"karttuḥ kyaṅ? salopaśca" 3.1.11 ityatra salopaḥ. "kathitānukathito vā" iti. yaḥ kathitāt? paścāt? kathitaḥ sa kathitānukathitaḥ. yo vā kiñcit? pāk? kathayitvā paścāt kathyate kathyate sa kathitānukathita ityucyate.
"anugataḥ puruṣo'nupuruṣaḥ" iti. yaḥ paścādbhavaḥ puruṣa sa evamucyate॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents