Kāśikāvṛttī1:
antaḥśabdāduttaraṃ vanam antodāttaṃ bhavati. antarvaṇo deśaḥ. anupasargārtha āra
See More
antaḥśabdāduttaraṃ vanam antodāttaṃ bhavati. antarvaṇo deśaḥ. anupasargārtha ārambhaḥ.
Kāśikāvṛttī2:
antaḥ 6.2.179 antaḥśabdāduttaraṃ vanam antodāttaṃ bhavati. antarvaṇo deśaḥ. anu
See More
antaḥ 6.2.179 antaḥśabdāduttaraṃ vanam antodāttaṃ bhavati. antarvaṇo deśaḥ. anupasargārtha ārambhaḥ.
Nyāsa2:
antaḥ. , 6.2.178 "antaḥ" iti svarādiṣvantodātto nipātyate. "antar
See More
antaḥ. , 6.2.178 "antaḥ" iti svarādiṣvantodātto nipātyate. "antarvaṇo deśaḥ" iti. antarvanaṃ yasminniti bahuvrīhiḥ, "vane'ntaḥ" iti śauṇḍādipāṭhāt? 2.1.39 saptamīsamāso vā. "pranirantaraḥ" 8.4.5 ityādananā ṇatvam().
"anupasargārtha ārambhaḥ" iti. upasargāt? pūrveṇaiva siddhatvāt()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents