Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: बहोर्नञ्वदुत्तरपदभूम्नि bahornañvaduttarapadabhūmni
Individual Word Components: bahoḥ nañvat uttarapadabhūmni
Sūtra with anuvṛtti words: bahoḥ nañvat uttarapadabhūmni uttarapadasya (6.2.111), antaḥ (6.2.143), bahuvrīhau (6.2.162)
Type of Rule: atideśa
Preceding adhikāra rule:6.2.143 (1antaḥ)

Description:

A Bahuvrûhi with ((bahu)), has the same accent as ((nañ)) when it denotes muchness of the object expressed by the second member. Source: Aṣṭādhyāyī 2.0

[In a Bahuvrīhí compound 162 the final member 111, co-occurring after 1.1.67 the nominal stem 4.1.1] bahú-° `many' [has the same udātta accent 64 as when co-occurring after 1.1.67 the particle] náÑ (172-174, 116) when expressing the abundance of the posterior member (ut-tara-pada-bhūmn-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.2.64, 6.2.111, 6.2.143, 6.2.162

Mahābhāṣya: With kind permission: Dr. George Cardona

1/21:kimartham bahoḥ nañvat atideśaḥ kriyate na nañsubahubhyaḥ iti eva ucyeta |
2/21:na evam śakyam |
3/21:uttarapadabhūmni iti vakṣyati |
4/21:tat bahoḥ eva yathā syāt |
5/21:nañsubhyām mā bhūt iti |
See More


Kielhorn/Abhyankar (III,137.15-138.4) Rohatak (IV,574)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: utarapadārthabahutve yo bahuśabdo vartate tasmāt naña iva svaro bhavati. nsubh   See More

Kāśikāvṛttī2: bahor nañvaduttarapadabhūmni 6.2.175 utarapadārthabahutve yo bahuśabdo vartate    See More

Nyāsa2: bahornañvaduttarapadabhūmni. , 6.2.174 "nañsubhyām()" (6.2.172) itdi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions