Kāśikāvṛttī1: utarapadārthabahutve yo bahuśabdo vartate tasmāt naña iva svaro bhavati. nañsubh See More
utarapadārthabahutve yo bahuśabdo vartate tasmāt naña iva svaro bhavati. nañsubhyām
6-2-172 ityuktam, bahorapi tathā bhavati. bahuyavo deśaḥ bahuvrīhiḥ. bahutilaḥ. kapi
pūrvam 6-2-173 ityuktam, bahorapi tathā bhavati. bahukumārīko deśaḥ. bahuvṛṣalīkaḥ.
bahubrahmabandhūkaḥ. hrasvānte 'nto 'ntyāt pūrvam 6-2-174 ityuktam,
bahorapi tathā bhavati. bahuyavako deśaḥ. bahuvrīhikaḥ. bahumāṣakaḥ. naño jaramaramitramṛtāḥ
6-2-116 ityuktam, bahorapi tathā bhavati. bahujaraḥ. bahumaraḥ. bahumitraḥ. bahumṛtaḥ.
uttarapadabhūmni iti kim? bahuṣu manaḥ asya bahumanāḥ ayam.
Kāśikāvṛttī2: bahor nañvaduttarapadabhūmni 6.2.175 utarapadārthabahutve yo bahuśabdo vartate See More
bahor nañvaduttarapadabhūmni 6.2.175 utarapadārthabahutve yo bahuśabdo vartate tasmāt naña iva svaro bhavati. nañsubhyām 6.2.171 ityuktam, bahorapi tathā bhavati. bahuyavo deśaḥ bahuvrīhiḥ. bahutilaḥ. kapi pūrvam 6.2.172 ityuktam, bahorapi tathā bhavati. bahukumārīko deśaḥ. bahuvṛṣalīkaḥ. bahubrahmabandhūkaḥ. hrasvānte 'nto 'ntyāt pūrvam 6.2.173 ityuktam, bahorapi tathā bhavati. bahuyavako deśaḥ. bahuvrīhikaḥ. bahumāṣakaḥ. naño jaramaramitramṛtāḥ 6.2.115 ityuktam, bahorapi tathā bhavati. bahujaraḥ. bahumaraḥ. bahumitraḥ. bahumṛtaḥ. uttarapadabhūmni iti kim? bahuṣu manaḥ asya bahumanāḥ ayam.
Nyāsa2: bahornañvaduttarapadabhūmni. , 6.2.174 "nañsubhyām()" (6.2.172) ityādi See More
bahornañvaduttarapadabhūmni. , 6.2.174 "nañsubhyām()" (6.2.172) ityādibhiryogairnaña uttarasya yat? svaravanidhānaṃ tadbahorapi yathā syādityevamarthamidam(). naña iva nañvat(). bahorbhāvo bhūmā, pṛthvāditvādimanic(), "bahorlopo bhū ca bahoḥ" 6.4.158 iti bhūbhāvaḥ. uttarapadasya bhūmeti ṣaṣṭhīsamāsaḥ. athātideśaḥ kimarthaḥ, na "nañsubahubhya uttarapadabhūmni" ityevocyeta; na caivaṃ yoge kriyamāṇe nañsvorapyuttarapadabhūmnītyetadviśeṣaṇamāpādyate; sambhavāpekṣatvādasya, yathaiva hi" halṅyābbhyo dīrghāt()" 6.1.66 ityatra dīrghagrahaṇaṃ sambhavāpekṣaṃ viśeṣaṇaṃ ṅyāporeva bhavati na halaḥ; tathaitadapi bahoreva bhaviṣyati na nañsvoḥ, na hi tayoruttarapadārthabahutve bṛttiḥ sambhavatīti? evaṃ tarhi yadapi videśasthaṃ nañopalakṣitaṃ bahuvrīheḥ svaravidhānam(), tadapyasmādatideśādyathā syādityevamartho'yamatideśaḥ kriyate. tena "naño jaramaramittramṛtāḥ" 6.2.115 ityuttarapadādyudāttatvamapi bahoratidiśyate. "bahumanāḥ" iti. atrottarapadabahutve bahuśabdo na vartate॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents