Kāśikāvṛttī1: nañsubhyā kapi parataḥ pūrvam antodāttaṃ bhavati. akumārīko deśaḥ. avṛṣalīkaḥ.
a See More
nañsubhyā kapi parataḥ pūrvam antodāttaṃ bhavati. akumārīko deśaḥ. avṛṣalīkaḥ.
abrahmabandhūkaḥ. sukumārīkaḥ. suvṛṣalīkaḥ. subrahmabandhūkaḥ.
Kāśikāvṛttī2: kapi pūrvam 6.2.173 nañsubhyā kapi parataḥ pūrvam antodāttaṃ bhavati. akumārīko See More
kapi pūrvam 6.2.173 nañsubhyā kapi parataḥ pūrvam antodāttaṃ bhavati. akumārīko deśaḥ. avṛṣalīkaḥ. abrahmabandhūkaḥ. sukumārīkaḥ. suvṛṣalīkaḥ. subrahmabandhūkaḥ.
Nyāsa2: kapi pūrvam?. , 6.2.172 pūrveṇa kapa evāntodāttatve prāpte kapi pūrvasyodāttatva See More
kapi pūrvam?. , 6.2.172 pūrveṇa kapa evāntodāttatve prāpte kapi pūrvasyodāttatvamanena vidhīyate. "akumārīkaḥ" ityādi. "śeṣādvibhāṣā" 5.4.154 iti kap(). kumārīśabda udāttanivṛttisvareṇāntodāttaḥ. vṛṣalīśabdo'pi jātilakṣaṇena ṅīṣā. brāhṛbandhūrapyūṅantatvāt? pratyayasvareṇa॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents