Grammatical Sūtra: संज्ञायां मित्राजिनयोः saṃjñāyāṃ mitrājinayoḥ 
Individual Word Components: saṃjñāyām mitrājinayoḥ
Sūtra with anuvṛtti words: saṃjñāyām mitrājinayoḥ uttarapadasya (6.2.111), antaḥ (6.2.143), bahuvrīhau (6.2.162)
Type of Rule: vidhi
Preceding adhikāra rule:6.2.143 (1antaḥ)
Description:
In a Bahuvrûhi, ending in ((mitra)) and ((ajina)), the acute falls on the last syllable, when the compound denotes a Name. Source: Aṣṭādhyāyī 2.0
[In a Bahuvrīhí compound 162 the final syllable 143 of the last members 111] °-mitrá- `friend' and °-ajína- `hairy skin of an antelope' [bears the udātta accent 64] to derive proper names (saṁjñā-y-ām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona
1/3:ṛṣipratiṣedhaḥ mitre |*
2/3:ṛṣipratiṣedhaḥ mitre vaktavyaḥ |
3/3:viśvāmitraḥ ṛṣiḥ |
See More
1/3:ṛṣipratiṣedhaḥ mitre |*
2/3:ṛṣipratiṣedhaḥ mitre vaktavyaḥ |
3/3:viśvāmitraḥ ṛṣiḥ |
Kielhorn/Abhyankar (III,137.12-13) Rohatak (IV,574)*Kātyāyana's Vārttikas