Kāśikāvṛttī1: tṛnnanta anna tīkṣṇa śuci ityeteṣu naña uttareṣu vibhāṣā antaḥ udātto bhavati.
t See More
tṛnnanta anna tīkṣṇa śuci ityeteṣu naña uttareṣu vibhāṣā antaḥ udātto bhavati.
tṛn akartā, akartā. anna anannam, anannam. tīkṣṇa atīkṣṇam, atīkṣṇam.
śuci aśuciḥ, aśuciḥ. pakṣe 'vyayasvara eva bhavati.
Kāśikāvṛttī2: vibhāṣā tṛnnannatīkṣṇaśuciṣu 6.2.161 tṛnnanta anna tīkṣṇa śuci ityeteṣu naña ut See More
vibhāṣā tṛnnannatīkṣṇaśuciṣu 6.2.161 tṛnnanta anna tīkṣṇa śuci ityeteṣu naña uttareṣu vibhāṣā antaḥ udātto bhavati. tṛn akartā, akartā. anna anannam, anannam. tīkṣṇa atīkṣṇam, atīkṣṇam. śuci aśuciḥ, aśuciḥ. pakṣe 'vyayasvara eva bhavati.
Nyāsa2: vibhāṣā tṛnnannatīkṣṇaśuciṣu. , 6.2.160 tṛnniti pratyayagrahaṇam(), tena pūrvava See More
vibhāṣā tṛnnannatīkṣṇaśuciṣu. , 6.2.160 tṛnniti pratyayagrahaṇam(), tena pūrvavat? tadantasyopasthānam(). annādīni prātipadikāni. "akatrtā" iti. tācchīlikastṛn(). tena nitsvareṇādyudāttaḥ karttṛśabdaḥ. annaśabdo'pi "nabviṣayasya" (phi.sū.2.26) iti. "kṛtyasūbhyāṃ ksnaḥ" (da.u.5.49) iti "tijerdīrghaśca" (da.u.5.50) iti tīkṣṇaśabdo'ntodāttaḥ. "in()" (da.u.1.46) iti vatrtamāne "igupadhātu kit()" (da.u.1.48), tena śuciśabda ādyudāttaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents