Kāśikāvṛttī1:
tṛtīyā iti vartate. miśra ityetaduttarapadam anupasargaṃ tṛtīyāntāt param
antodā
See More
tṛtīyā iti vartate. miśra ityetaduttarapadam anupasargaṃ tṛtīyāntāt param
antodāttaṃ bhavati asandhau gamyamāne. guḍamiśrāḥ. tilamiśrāḥ. sarpirmiśrāḥ.
miśram iti kim? guḍadhānāḥ. anupasargam iti kim? guḍasaṃmiśrāḥ. iha
anupasargagrahaṇaṃ jñāpakam anyatra miśragahaṇe sopasargagrahaṇasya. tena miśraślakṣṇaiḥ
iti sopasargeṇa api miśraśabdena tṛtīyāsamāso bhavati. asandhau iti kim? brāhmaṇamiśro
rājā. brāhmaṇaiḥ saha saṃhitaḥ aikārthyām āpannaḥ. sandhiḥ iti hi paṇabandhena
aikārthyam ucyate. kecit punarāhuḥ gṛhyamāṇaviśeṣā pratyāsattiḥ sandhiḥ iti.
atra rājño brāhmaṇaiḥ saha deśapratyāsattāvapi satyāṃ mūrtivibhāgo gṛhyate iti
brāhmaṇamiśro rajā iti pratyudāhriyate. udāharaṇeṣvavibhāgāpattireva guḍamiśrāḥ
iti.
Kāśikāvṛttī2:
miśraṃ ca anupasargam asandhau 6.2.154 tṛtīyā iti vartate. miśra ityetaduttarap
See More
miśraṃ ca anupasargam asandhau 6.2.154 tṛtīyā iti vartate. miśra ityetaduttarapadam anupasargaṃ tṛtīyāntāt param antodāttaṃ bhavati asandhau gamyamāne. guḍamiśrāḥ. tilamiśrāḥ. sarpirmiśrāḥ. miśram iti kim? guḍadhānāḥ. anupasargam iti kim? guḍasaṃmiśrāḥ. iha anupasargagrahaṇaṃ jñāpakam anyatra miśragahaṇe sopasargagrahaṇasya. tena miśraślakṣṇaiḥ iti sopasargeṇa api miśraśabdena tṛtīyāsamāso bhavati. asandhau iti kim? brāhmaṇamiśro rājā. brāhmaṇaiḥ saha saṃhitaḥ aikārthyām āpannaḥ. sandhiḥ iti hi paṇabandhena aikārthyam ucyate. kecit punarāhuḥ gṛhyamāṇaviśeṣā pratyāsattiḥ sandhiḥ iti. atra rājño brāhmaṇaiḥ saha deśapratyāsattāvapi satyāṃ mūrtivibhāgo gṛhyate iti brāhmaṇamiśro rajā iti pratyudāhriyate. udāharaṇeṣvavibhāgāpattireva guḍamiśrāḥ iti.
Nyāsa2:
miśraṃ cānupasargamasandhau. , 6.2.153 "guḍamiśrāḥ" iti. pūrvavat? &qu
See More
miśraṃ cānupasargamasandhau. , 6.2.153 "guḍamiśrāḥ" iti. pūrvavat? "pūrvasadṛśa" 2.1.30 ityādinā samāsaḥ. guḍaśabdaḥ "igupadha" 3.1.135 iti "guḍa rakṣāyām()" (dā.pā.1370) ityasmāt? kaḥ, tenāntodāttaḥ. "sphāyitañci" (da.u.8.31) ityādinā ragvidhīyamāno bahulavacanān? miśerapi ragbhavati, tena mitraśabdo'ntodāttaḥ. tilaśabdaḥ "tṛṇadhānyānāñca dvyaṣām()" (phi.sū.2.27) ityādyudāttaḥ.
pramiśram(), sanmiśramityasya prāpnoti, atastannivṛttaye'nupasargagrahaṇaṃ kriyate? ityāha--"iha" ityādi. atha vā--miśraśabdena tṛtīyāsamāsa ucyamānaḥ kathaṃ sopasarge labhyate? ityāha--"iha" ityādi. yadi tadihānupasargagrahaṇaṃ kriyate, tahrranyatra miśraśabdagrahaṇe sopasargasya grahaṇaṃ nāstītīhānupasargagrahaṇamanarthakaṃ syāt(). "tena" ityādi. jñāpanasya prayojanaṃ darśayati.
"brāāhṛṇamiśro rājā" iti. "pūrvasadṛśa"2.1.30 ityādinaiva samāsaḥ. "brāāhṛṇaiḥ saha saṃhitaḥ" ityanena pratyudāharaṇe sandhiṃ darśayati. "aikārthamāpannaḥ" iti. anantaroktamevārthaṃ vispaṣṭīkaroti. ekaḥ=abhinno'rtho yasya sa ekārthaḥ, tadbhāva aikāthryam(). tadāpannaḥ prāpta ityarthaḥ.
kathaṃ punajrñāyate--sandhiśabdasyāyamarthaḥ? ityāha--"sandhiḥ" ityādi. paṇabandhaḥ=paribhāṣaṇam()--yadi me bhavānidaṃ kuryāt? tato'hamapi bhavata idaṃ kariṣyāmītyevañjātīyakam(). tena paṇabandhena yadaikāthryaṃ tat? sandhirucyate. tasmāt? pratyudāharaṇe sandhau sati brāāhṛṇaiḥ saha saṃhita aikāthryamāpannaḥ--ityeṣo'rtho vijñāyate. "kecit? punarāhuḥ" ityādi. gṛhramāṇo viśeṣo yasyāṃ pratyāsattau sā gṛhramaṇaviśeṣā sandhiriti kecidevamāhuḥ, tatraiva syāt(). evaṃvidhaḥ sandhiḥ pratyudāharaṇe nāstītyata āha--"atra rājño brāāhṛṇau saha" ityādi. yadyapi rājñā brāāhṛṇaiḥ saha pratyāsattiḥ=deśasāmīpyamasti, tadhāpi satyāmapi tasyāṃ mūrtivibhāgo mūrtiviśeṣo rājño brāāhṛṇānāñca gṛhrata ityeva. itikaraṇo hetau. yata evam(), tena brāāhṛṇaiḥ saha miśro rājeti pratayudāhyiyate.
"udāhaṇeṣvavibhāgāpattireva" iti. etena gṛḍamiśrā ityādau tu sandherabhāvaṃ darśayati. yathā hi vilīnena miśrā dhānādayo bhavanti, tathāsya guḍāḥ, teṣāṃ ca mūrttivibhāgo na gṛhrate; na tatra sandheravibhāgāpattiriti. na vibhāgo'vibhāgaḥ, tasyāpattiḥ=prāptiḥ. yadā paṇabandhenaikāthryaṃ sandhistadodaharaṇeṣu tasyābhāvo veditavyaḥ sa hi paribhāṣaṇaviśeṣaṇalakṣaṇaḥ. na cāsau guḍamiśreṣu dhānāsvacetaneṣu vidyate; tasya prāṇidharmatvāt()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents