Kāśikāvṛttī1: sukha priya ityetayoruttarapadyor hitavācini tatpuruṣe samāse pūrvapadaṃ prakṛti See More
sukha priya ityetayoruttarapadyor hitavācini tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ
bhavati. gamanasukham. vacanasukham. vyāharaṇasukham. priya gamanapriyam. vacanapriyam.
vyāharaṇapriyam. samānādhikaraṇasamāsā ete. tatra sukhapriyaśabdau taddhetāvāyatyāṃ
prītikare vartate. tad dhi hitaṃ yadāyatyaṃ prītiṃ karoti. gamanādiṣu lyuḍanteṣu
litvaraḥ. hite iti kim? paramasukham. paramapriyam.
Kāśikāvṛttī2: sukhapriyayor hite 6.2.15 sukha priya ityetayoruttarapadyor hitavācini tatpuruṣ See More
sukhapriyayor hite 6.2.15 sukha priya ityetayoruttarapadyor hitavācini tatpuruṣe samāse pūrvapadaṃ prakṛtisvaraṃ bhavati. gamanasukham. vacanasukham. vyāharaṇasukham. priya gamanapriyam. vacanapriyam. vyāharaṇapriyam. samānādhikaraṇasamāsā ete. tatra sukhapriyaśabdau taddhetāvāyatyāṃ prītikare vartate. tad dhi hitaṃ yadāyatyaṃ prītiṃ karoti. gamanādiṣu lyuḍanteṣu litvaraḥ. hite iti kim? paramasukham. paramapriyam.
Nyāsa2: sukhapriyayorhite. , 6.2.15 "tatra sukhapriyaśabdau" ityādi. tacchabde See More
sukhapriyayorhite. , 6.2.15 "tatra sukhapriyaśabdau" ityādi. tacchabdena sukhapriyayoḥ pratyavamarśaḥ, tayoḥ suśapriyayoḥ heturāyatyām()=janmāntare prītikaraḥ. tatra sukhapriyaśabdau vatrtate. kiṃ kāraṇamevaṃ vyākhyāyate? ityāha--"taddhi hitam()" ityādi. hi tadā cetyarthaḥ. tatpuruṣe prakṛtibhāvocyaṃ vidhīyate. eṣa hi tatpuruṣo hitavācī bhavati, yadi sukhapriyaśabdāvṛttarapade hitahotau vatrtate. hitañca kim()? yadāyatyāṃ prīti karoti. kathaṃ punaḥ sukhāpriyaśabdau taddhetau vatrtate kāraṇe kāryopacārāt(), yathā --naḍvalodakaṃ pādaroga iti॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents