Kāśikāvṛttī1: vagya ityevam ādīni uttarapadāni akarmadhāraye tatpuruṣe samāse ādyudattāni bhav See More
vagya ityevam ādīni uttarapadāni akarmadhāraye tatpuruṣe samāse ādyudattāni bhavanti.
vāsudevavargyaḥ. vāsudevapakṣyaḥ. arjunavargyaḥ. arnapakṣyaḥ. akarmadhāraye ityeva,
paramavargyaḥ. vargyādayaḥ prātipadikesu na paṭhyante. digādiṣu tu varga pūga gaṇa pakṣa
ityevam ādayo ye paṭhitāḥ, te eva yatpratyayāntā vargyādayaḥ iha pratipattavyā.
Kāśikāvṛttī2: vargyā'dayaś ca 6.2.131 vagya ityevam ādīni uttarapadāni akarmadhāraye tatpuruṣ See More
vargyā'dayaś ca 6.2.131 vagya ityevam ādīni uttarapadāni akarmadhāraye tatpuruṣe samāse ādyudattāni bhavanti. vāsudevavargyaḥ. vāsudevapakṣyaḥ. arjunavargyaḥ. arnapakṣyaḥ. akarmadhāraye ityeva, paramavargyaḥ. vargyādayaḥ prātipadikesu na paṭhyante. digādiṣu tu varga pūga gaṇa pakṣa ityevam ādayo ye paṭhitāḥ, te eva yatpratyayāntā vargyādayaḥ iha pratipattavyā.
Nyāsa2: vagryādayaśca. , 6.2.130 vagryādayo digādiyadantāḥ. teṣu ye dvyacaste "yato See More
vagryādayaśca. , 6.2.130 vagryādayo digādiyadantāḥ. teṣu ye dvyacaste "yato'nāvaḥ" 6.1.207 ityādyudāttāḥ. pariśiṣṭāstu "tit? svaritam()" 6.1.179 ityantasvaritāḥ. vasudevasyāpatyam? "ṛṣyandhaka" 4.1.114 ityādināṇ(), tena vāsudevaśabdo'ntodāttaḥ. "araja arjane" (dhā.pā.224) ityasmāccurādiṇijantāt? "ajerṇiluk? ca" (da.u.5.57) ityunaṇpratyayaḥ. tenārjuno madhyodāttaḥ. "ityevamādayaḥ" iti. ādiśabdena pakṣaśabdāt? pare ye paṭha()nte teṣāṃ grahaṇam()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents