Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: चेलखेटकटुककाण्डं गर्हायाम् celakheṭakaṭukakāṇḍaṃ garhāyām
Individual Word Components: celakheṭakaṭukakāṇḍam garhāyām
Sūtra with anuvṛtti words: celakheṭakaṭukakāṇḍam garhāyām uttarapadādiḥ (6.2.111), tatpuruṣe (6.2.123)
Type of Rule: vidhi
Preceding adhikāra rule:6.2.111 (1uttarapadādiḥ)

Description:

The words ((cela)), ((kheṭa)), ((kaṭuka)) and ((kāṇ a)) at the end of a Tatpurusha have acute on the first syllable, when a reproach is meant. Source: Aṣṭādhyāyī 2.0

[In a Tatpuruṣá compound 123 the initial syllable of the final members 111] °cela- `clothes', °-kheṭa- `grass', °-káṭuka- `sharp, bitter' and °-kāṇḍa- `arrow' [bears the udātta accent 64] when denoting censure (garhā-y-ām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.2.64, 6.2.111, 6.2.123

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:celarājyādibhyaḥ avyayam |*
2/9:celarājyādisvarāt avyayayasvaraḥ bhavati vipratiṣedhena |
3/9:celarājyādisvarasya avakāśaḥ , bhāryācelam , putracelam , brāhmaṇarājyam |
4/9:avyayayasvarāvakāśaḥ , niṣkauśāmbiḥ , nirvārāṇasiḥ |
5/9:iha ubhayam prāpnoti kucelam , kurājyam |
See More


Kielhorn/Abhyankar (III,134.12-17) Rohatak (IV,565)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: cela kheṭa katuka kāṇḍa ityetāni uttarapadāni tatpuruse samāse garhāyāgamyamān   See More

Kāśikāvṛttī2: celakheṭakaṭukakāṇḍaṃ garhāyām 6.2.126 cela kheṭa katuka kāṇḍa ityetāni uttarap   See More

Nyāsa2: celakheṭakaṭukakāṇḍaṃ garhāyām?. , 6.2.125 "velṛ celṛ kelṛ calane" (dh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions