Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सोर्मनसी अलोमोषसी sormanasī alomoṣasī
Individual Word Components: soḥ manasī alomoṣasī
Sūtra with anuvṛtti words: soḥ manasī alomoṣasī bahuvrīhau (6.2.106), uttarapadādiḥ (6.2.111)
Type of Rule: vidhi
Preceding adhikāra rule:6.2.111 (1uttarapadādiḥ)

Description:

After the adjective ((su)) in a Bahuvrûhi, a stem ending in ((man)) and ((as)), with the exception of ((loman)) and ((uṣas)) has acute on the first syllable. Source: Aṣṭādhyāyī 2.0

[In a Bahuvrīhi compound 106 the initial syllable of the final member 111 ending in 1.1.72 the affixes 3.1.1] °-man- (3.2.74) and °-as- (Uṇ-ādi ásu̱Ṅ), excluding [the nominal stems] lóman- `hair' and uṣás- `dawn' [bears the udātta accent 64 when co-occurring after 1.1.67 the particle] sú-°. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.2.64, 6.2.106, 6.2.111

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:soḥ manasoḥ kapi |*
2/8:soḥ manasī alomoṣasī iti etasmāt kapi pūrvam iti etat bhavati vipratiṣedhena |
3/8:soḥ manasī alomoṣasī iti etasya avakāśaḥ suśarmāṇam adhi nāvam ruheyam |
4/8:suśarmā asi supratiṣṭhānaḥ |
5/8:susrotāḥ , supayāḥ , suvarcāḥ |
See More


Kielhorn/Abhyankar (III,133.22-134.3) Rohatak (IV,565)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: soḥ uttaraṃ manantam asantaṃ ca bahuvrīhau samāse ādyudāttaṃ bhavati lomoṣasī va   See More

Kāśikāvṛttī2: sor manasī alomauṣasī 6.2.117 soḥ uttaraṃ manantam asantaṃ ca bahuvrīhau sase   See More

Nyāsa2: sormanasī alomoṣasī. , 6.2.116 "sukarmā" iti. "kṛdṛcaribhyo manin   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions