Kāśikāvṛttī1: śuklakarṇaḥ. kṛṣṇakarṇaḥ. uttarapadasya ityetadapādaparisamāpteḥ. ādiḥ iti prakṛ See More
śuklakarṇaḥ. kṛṣṇakarṇaḥ. uttarapadasya ityetadapādaparisamāpteḥ. ādiḥ iti prakṛtyā
bhagālam 6-2-127) iti yāvat. karṇo varṇalakṣaṇāt (*6,2.112. bahuvrīhau samāse
varṇavācino lakṣaṇavācinaśca karṇaśabda uttarapadam ādyudāttaṃ bhavati. śuklakarṇaḥ.
kṛṣṇakarṇaḥ. lakṣaṇāt dātrākarṇaḥ. śaṅkūkarṇaḥ. lakṣaṇasya iti dīrghatvam. paśūnāṃ
vibhāgajñāpanārthaṃ dātraśaṅkupratirūpakaṃ karṇādiṣu cihnaṃ yat kriyate tadiha lakṣaṇaṃ
gṛhyate, tena sthūlakarṇaḥ ityatra na bhavati. karṇaḥ iti kim? śvetapādaḥ. kūṭaśṛṅgaḥ.
varṇalakṣaṇātiti kim? śobhanakarṇaḥ.
Kāśikāvṛttī2: vakṣyati karṇo varṇalakṣaṇāt 6.2.112 śuklakarṇaḥ. kṛṣṇakarṇaḥ. uttarapadasya i See More
vakṣyati karṇo varṇalakṣaṇāt 6.2.112 śuklakarṇaḥ. kṛṣṇakarṇaḥ. uttarapadasya ityetadapādaparisamāpteḥ. ādiḥ iti prakṛtyā bhagālam 6.2.126 iti yāvat. karṇo varṇalakṣaṇāt 6.2.111. bahuvrīhau samāse varṇavācino lakṣaṇavācinaśca karṇaśabda uttarapadam ādyudāttaṃ bhavati. śuklakarṇaḥ. kṛṣṇakarṇaḥ. lakṣaṇāt dātrākarṇaḥ. śaṅkūkarṇaḥ. lakṣaṇasya iti dīrghatvam. paśūnāṃ vibhāgajñāpanārthaṃ dātraśaṅkupratirūpakaṃ karṇādiṣu cihnaṃ yat kriyate tadiha lakṣaṇaṃ gṛhyate, tena sthūlakarṇaḥ ityatra na bhavati. karṇaḥ iti kim? śvetapādaḥ. kūṭaśṛṅgaḥ. varṇalakṣaṇātiti kim? śobhanakarṇaḥ.
Nyāsa2: karṇau varṇalakṣaṇāt?. , 6.2.111 varṇam()=śukalādi, lakṣyate'neneti lakṣaṇam()=c See More
karṇau varṇalakṣaṇāt?. , 6.2.111 varṇam()=śukalādi, lakṣyate'neneti lakṣaṇam()=cihnam(), varṇañca lakṣaṇañca varṇalakṣaṇam. dvandva ekavadbhāvaḥ. arthagrahaṇaṃ ceha varṇalakṣaṇayoḥ; arthapradhānatvānnirdeśasya. "()otakarṇaḥ kṛṣṇakarṇaḥ" iti. ()otakṛṣṇaśabdāvantodāttau. tathā hi--"śitā varṇe" (dhā.pā.742) ityasmāt? pacādyaci ()otaśabdo vyutpādyate. kṛṣmaśabdo'pi "iṇsiñcidīṅyuṣyavibhyo nak()" (da.u.5.35) [iṇsiñdīṅuṣvavibhyo nak()--da.u.] ityanuvartamāne "kṛṣervarṇe" (da.u.5.37) iti nakpratyaye. "dātrākarṇaḥ" iti. "dhaḥ karmaṇi ṣṭran()" 3.2.181 iti vartamāne "dāmnīśas()" 3.2.182 ityādinā ṣṭranpratyayaḥ, tena dātraśabda ādyudāttaḥ. "śaṅkūkarṇaḥ iti. "kṛgrorucca" (da.u.1.109) [kṛgrorucca--da.u.] ityanuvartamāne "kharuśaṅkupīyunīlaṅguligu (da.u.1.120) iti kupratyayāntaḥ śaṅkuśabdo'ntodātto nipātyate. "dhāpṛvasyajyatibhyo naḥ" (da.u.5.39) ityadhikṛtya "kṛ()vṛ()cchasidrūpanyanisvapibhyo nit()" (da.u.5.42) [kṛ()vṛ()jṛ()sidrupanyanisvapibhyo nit()--da.u] iti karṇaśabdo vyutpādyate, bhinnacchinnadraruāuvasvastikasya" 6.3.114 iti sūtramupalakṣayati.
"()otapādaḥ" ityādi. pūrvapadasya prakṛtisvara eva bhavati.
atheha kasmānna bhavati--sthūlakarṇa iti, sthūlenāpi hi karṇena lakṣyata eva tataśca lakṣaṇādityeva siddham()? ityata āha--"paśūnāṃ vibhāgajñāpanārtham()" ityādi. tena sthūlakarṇa ityatra na bhavatīti bhāvaḥ. kathaṃ punaḥ sāmānyenoktau viśeṣasaya grahaṇaṃ labhyate? varṇagrahaṇājjñāpakāt(). yadi lakṣaṇamātrasyeha grahaṇabhimataṃ syādvarṇagrahaṇaṃ na kriyeta, varṇo hi lakṣaṇaṃ bhavatyeva. tenāpi lakṣyata iti kṛtvā, kṛtaśca. tasmāt? tadeva jñāpayati--viśiṣṭamiha lakṣaṇaṃ guhrata iti. yat? punarviśiṣṭaṃ vyākhyānāt? tadvijñeyam().
"()otapādaḥ" iti. "()iātā varṇe" (dhā.pā.742) ityasmātad? pacādyaci ()otaśabdo vyutpādyate, tenāntodātto'yam(). "kūṭaśṛṅgaḥ" iti. "kūṭa dāhe" (dhā.pā.1890) [kūṭa paritāpe (paridāhe ityanye) dhā.pā.] iti, asmādigupadhalakṣaṇaḥ 3.1.135 kaḥ, tena kūṭaśabdo'pyantodātta eva. "śobhanakarṇaḥ" iti. "śubha śumbha śobhārthe" (dhā.pā.1321,1322) asmāt? "anudāttetaśca halādeḥ" 3.2.149 iti yuc(). citsvareṇa śobhanaśabdo'pyantodāttaḥ. pūrvapadaprakṛtisvarāpadādo yogaḥ. evamuttare'pi yogāḥ prāgavyayībhāvasaṃśabdanāt(). tena sarvatra pratyudāharaṇeṣu pūrvapadaprakṛtisvaraḥ pratyudāhāryaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents