Kāśikāvṛttī1: bahuvrīhau samāse niṣṭhāntam upasargapūrvaṃ pūrvapadam anatarasyām anatodāttaṃ b See More
bahuvrīhau samāse niṣṭhāntam upasargapūrvaṃ pūrvapadam anatarasyām anatodāttaṃ bhavati.
pradhautamukhaḥ, pradhautamukhaḥ pradhautamukhaḥ. prakṣālitapādaḥ, prakṣālitapādaḥ. yadi mukhaśabdaḥ
svāṅgavācī tadā pakṣe mukhaṃ svāṅgam 6-2-167 ityetad bhavati, na cet
pūrvapadaprakṛtisvaratvena gatiranantaraḥ 6-2-49 ityetad bhavati. niṣṭhā iti kim?
prasecakamukhaḥ. upasargapūrvam iti kim? śuṣkamukhaḥ.
Kāśikāvṛttī2: niṣṭhāupasargapūrvam anyatarasyām 6.2.110 bahuvrīhau samāse niṣṭhāntam upasarga See More
niṣṭhāupasargapūrvam anyatarasyām 6.2.110 bahuvrīhau samāse niṣṭhāntam upasargapūrvaṃ pūrvapadam anatarasyām anatodāttaṃ bhavati. pradhautamukhaḥ, pradhautamukhaḥ pradhautamukhaḥ. prakṣālitapādaḥ, prakṣālitapādaḥ. yadi mukhaśabdaḥ svāṅgavācī tadā pakṣe mukhaṃ svāṅgam 6.2.166 ityetad bhavati, na cet pūrvapadaprakṛtisvaratvena gatiranantaraḥ 6.2.49 ityetad bhavati. niṣṭhā iti kim? prasecakamukhaḥ. upasargapūrvam iti kim? śuṣkamukhaḥ.
Nyāsa2: niṣṭhopasargapūrvamanyatarasyām?. , 6.2.109 "prakṣālitapādaḥ" iti. &qu See More
niṣṭhopasargapūrvamanyatarasyām?. , 6.2.109 "prakṣālitapādaḥ" iti. "kṣala śaucakarmaṇi" (dhā.pā.1597) asmāṇṇayantāt? ktaḥ. pakṣālitaśabdaḥ "gatiranantaraḥ" 6.2.49 ityādyudāttaḥ. "pradhautamukham()" iti. "dhāvu gatiśuddhyoḥ" (dhā.pā.601) asmāt? ktaḥ. "cchvoḥ śūḍanunāsike ca" 6.4.19 ityūṭh(), "etyedhatyūṭh()su" 6.1.86 iti vṛddhiḥ.
"yadi mukhaśabdaḥ" ityādi. mukhaśabdo'yaṃ svāṅgavācyapi. tatra yadyayamiha svāṅgavācī tadānena pūrvapadāntodāttatvameva. mukte pakṣe "mukhaṃ svāṅgam()" 6.2.166 ityuttarapadādyudāttatvaṃ bhavati. atra niṣṭhopasargapūrvamanyatarasyāṃgrahaṇānuvṛtteryadā'ntodāntatvaṃ bhavati tadā "gatiranantaraḥ" 6.2.49 ityetat(). tena svāṅgavācini mukhaśabde trayaḥ svarā bhavanti. anena pūrvapadāntodāttatvam(), "mukhaṃ svāhgam()" 6.2.166 ityanenottarapadantodāttatvam(), "gatiranantaraḥ" (6.2.49) iti prakṛtibhāvāt? pūrvapadasyādyudāttatvam(). "na cet()" ityādi. yadi mukhaśabdo'tra svāṅgāvacī na bhavati tadā "mukhaṃ svāṅgam()" 6.2.166 ityasyāyaṃ viṣayo na bhavatauti "gatiranantaraḥ" 6.2.49 iti vidhinā mukte pravartate. tena svāṅgavācini mukhaśabde dvau svarau bhavataḥ--pūrvapadasyādyudāttatvam(), antodāttatvañca.
"prasecakamukham()" [prasecakamukhaḥ--kāśikā] iti. atra pūrvapadaprakṛtisvara eva bhavati. prasicyata iti prasecakaḥ "kṛtyalyuṭo bahulam()" 3.3.113 iti karmaṇi ṇvul(), "kugatiprādayaḥ" 2.2.18 iti samāsaḥ, "tatpuruṣe tulyārthe" 6.2.2 ityādinā'vyayaprakṛtibhāvaḥ. tena prasecakaśabda ādyudātta iti. "śuṣkamukhaḥ" iti. "śuṣaḥ kaḥ" 8.2.51 iti niṣṭhāyāṃ kādeśaḥ. pratyayasvareṇa śuṣkaśabdo'ntodāttaḥ. bahuvrībau prakṛtibhāvena nityamevāntodātto bhavati॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents