Kāśikāvṛttī1:
bibheter dhātoḥ rapurvasya ca vī ityetasy yati pratyaye parataḥ chandasi viṣaye
See More
bibheter dhātoḥ rapurvasya ca vī ityetasy yati pratyaye parataḥ chandasi viṣaye ayādeśaḥ
nipātyate. bhyyaṃ kilāsīt. vatsatarī pravayyā. bhayyeti kṛtyalyuṭo bahulam
3-3-113 ityapadāne yat pratyayaḥ. bibhetyasmāditi bhyyam. pravyyā iti
striyām eva nipātanam. anyatra praveyam ityeva bhavati. chandasi iti kim? bheyam
praveyam. hradayyā āpa upasaṅkhyānam. hradayyā āpaḥ. hrade bhavā, bhave chandasi
4-4-110 iti yat pratyayaḥ.
Kāśikāvṛttī2:
bhyyapravayye ca cchandasi 6.1.83 bibheter dhātoḥ rapurvasya ca vī ityetasy yat
See More
bhyyapravayye ca cchandasi 6.1.83 bibheter dhātoḥ rapurvasya ca vī ityetasy yati pratyaye parataḥ chandasi viṣaye ayādeśaḥ nipātyate. bhyyaṃ kilāsīt. vatsatarī pravayyā. bhayyeti kṛtyalyuṭo bahulam 3.3.113 ityapadāne yat pratyayaḥ. bibhetyasmāditi bhyyam. pravyyā iti striyām eva nipātanam. anyatra praveyam ityeva bhavati. chandasi iti kim? bheyam praveyam. hradayyā āpa upasaṅkhyānam. hradayyā āpaḥ. hrade bhavā, bhave chandasi 4.4.109 iti yat pratyayaḥ.
Nyāsa2:
bhayyapravayye ca cchandasi. , 6.1.80 "vī ityetasya" iti. gatiprajanād
See More
bhayyapravayye ca cchandasi. , 6.1.80 "vī ityetasya" iti. gatiprajanādiṣu yo vī paṭha()te tasya, "ajevryaghañapoḥ" 2.4.56 ityajeryo vī ādeśastasya vā.
"hyadayyā āpa upasaṃkhyānam()" iti. upasaṃkhyānaśabdasya pratipādanamarthaḥ. hyadayyā hatyasya pratipādanaṃ katrtavyamityarthaḥ. tatredaṃ pratipādanam()--cakāro'tra kriyate, sa cānuktasamuccayārthaḥ, tena hyadayyā ityapi bhaviṣyatīti॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents