Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: जक्षित्यादयः षट् jakṣityādayaḥ ṣaṭ
Individual Word Components: jakṣ (avibhaktikanirdeśaḥ) ityādayaḥ ṣaṭ
Sūtra with anuvṛtti words: jakṣ (avibhaktikanirdeśaḥ) ityādayaḥ ṣaṭ ekācaḥ (6.1.1), dve (6.1.1), prathamasya (6.1.1), ajādeḥ (6.1.2), dvitīyasya (6.1.2), abhyastam (6.1.5)
Type of Rule: saṃjñā
Preceding adhikāra rule:6.1.2 (1ajāder dvitīyasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

So also the six roots beginning with jakshi are called abhyasta. Source: Aṣṭādhyāyī 2.0

[The t.t. abhy-ás-ta- 5] denotes the six (verbal stems) beginning with jákṣ-i-ti (in addition to itself). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.1, 6.1.2, 6.1.5

Mahābhāṣya: With kind permission: Dr. George Cardona

1/30:jakṣityādiṣu saptagrahaṇam vevītyartham |*
2/30:jakṣityādiṣu saptagrahaṇam kartavyam |
3/30:sapta jakṣityādayaḥ abhyastasañjñakāḥ bhavanti iti vaktavyam |
4/30:kim prayojanam |
5/30:vevītyartham |
See More


Kielhorn/Abhyankar (III,11.6-19) Rohatak (IV,307-309)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: abhyastam iti vartate. jakṣa ityayaṃ dhātuḥ ityādayaśca anye ṣaṭ dhātavaabhyas   See More

Kāśikāvṛttī2: jakṣityādayaḥ ṣaṭ 6.1.6 abhyastam iti vartate. jakṣa ityayaṃ dhātuḥ ityādayca   See More

Nyāsa2: jakṣityādayaḥ ṣaṭ?. , 6.1.6 "jakṣityādayaḥ" iti. eṣa nidaśo jakṣeḥ śti   See More

Laghusiddhāntakaumudī1: ṣaḍdhātavo'nye jakṣitiśca saptama ete abhyastasaṃjñāḥ syuḥ. jakṣat, jakṣad. jak Sū #348   See More

Laghusiddhāntakaumudī2: jakṣityādayaḥ ṣaṭ 348, 6.1.6 ṣaḍdhātavo'nye jakṣitiśca saptama ete abhyastasaṃ   See More

Bālamanoramā1: abhyastasaṃjñāyāśca dvitvanibandhanatvādihā'prāptāvidamārabhyate–jakṣityādayaḥ.    See More

Bālamanoramā2: jakṣityādayaḥ ṣaṭ , 6.1.6 abhyastasaṃjñāyāśca dvitvanibandhanatvādihā'prāpvida   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions