Kāśikāvṛttī1:
abhyastam iti vartate. jakṣa ityayaṃ dhātuḥ ityādayaśca anye ṣaṭ dhātavaḥ
abhyas
See More
abhyastam iti vartate. jakṣa ityayaṃ dhātuḥ ityādayaśca anye ṣaṭ dhātavaḥ
abhyastasaṃjñā bhavanti. seyaṃ saptānāṃ dhātūnām abhyastasaṃjñā vidhīyate. jakṣa
bhakṣahasanyoḥ ityataḥ prabhṛti vevīṅ vetinā tulye iti yāvat. jakṣati. jāgrati.
daridrati. cakāsati. śāsati. dīdhyate, vevyate ityatra abhyastānām ādiḥ ityeṣa
svaraḥ prayojanam. dīdhyatiti ca śatari vyatyayena sampādite na abhyastāc chatuḥ
7-1-78 iti numaḥ pratiṣedhaḥ.
Kāśikāvṛttī2:
jakṣityādayaḥ ṣaṭ 6.1.6 abhyastam iti vartate. jakṣa ityayaṃ dhātuḥ ityādayaśca
See More
jakṣityādayaḥ ṣaṭ 6.1.6 abhyastam iti vartate. jakṣa ityayaṃ dhātuḥ ityādayaśca anye ṣaṭ dhātavaḥ abhyastasaṃjñā bhavanti. seyaṃ saptānāṃ dhātūnām abhyastasaṃjñā vidhīyate. jakṣa bhakṣahasanyoḥ ityataḥ prabhṛti vevīṅ vetinā tulye iti yāvat. jakṣati. jāgrati. daridrati. cakāsati. śāsati. dīdhyate, vevyate ityatra abhyastānām ādiḥ ityeṣa svaraḥ prayojanam. dīdhyatiti ca śatari vyatyayena sampādite na abhyastāc chatuḥ 7.1.78 iti numaḥ pratiṣedhaḥ.
Nyāsa2:
jakṣityādayaḥ ṣaṭ?. , 6.1.6 "jakṣityādayaḥ" iti. eṣa nidaśo jakṣeḥ śti
See More
jakṣityādayaḥ ṣaṭ?. , 6.1.6 "jakṣityādayaḥ" iti. eṣa nidaśo jakṣeḥ śtibantasyādiśabdena bahuvrīhāvapi kṛte bhavati, dvandve'pi--yadā jakṣeranajantasyetyādiśabdasya ca dvandvaḥ kriyate. vākye'pi yadānayoranantaroktayorubhayorapi prayogo bhavati, tadā tatra bahuvrīhau gṛhramāṇe yadi tadguṇasaṃvijñāno'yaṃ bahuvrīhirāśrīyeta, tadā vevīṅo grahaṇaṃ na syāt(); athātadguṇasaṃvijñāno'yam(), tadā jakṣerna syāditīmaṃ bahuvrīherāśrayaṇe doṣaṃ dṛṣṭvetarayoḥ pakṣaroranyataramāśrityāha--"jakṣityayaṃ dhāturityādayaśca" ityādi atretiśabde'tikrāntapratyavamarśī. jakṣityayaṃ dhāturanantaramatikrānta iti sa eva tena pratyavamṛśyate. iti ādiryeṣāṃ ta ityādayaḥ, jakṣādaya ityarthaḥ. te punarjāgṛprabhṛtayo vevīṅparyantāḥ. "seyaṃ saptānāṃ dhātūnāmabhyastasaṃjñā" iti. jakṣityetadupalakṣitānāṃ jāgartiprabhṛtīnāṃ ṣaṣṇāṃ jakṣitirityetasya ca saptamasya tebhyaḥ pṛthagnirdiṣṭasya.
nanu ca dīdhyate, vevyata ityatrādādeśaḥ "ātmanepadeṣvanataḥ" 7.1.5 ityanenaiva siddhaḥ, śeṣaṃ cābhyasta kāryamākāralopādikam? tacca dīdhīvevyorna sambhavatyeva, tatrākāralopastāvadākārasyābhāvānna sambhavati; jusbhāvo'pi jherabhāvāt(), numpratiṣedho'pi ṅitvādātmanepaditvācchatuḥ, tat? kimarthamanayorabhyastasaṃjñā vidhīyate? ityāha--"dīdhyate vevyate" ityādi. "dīṣyaditi ca śatari" ityādinā prayojanāntaramapi darśayati. ātmanepaditvādanayovryatyayena vinā śatā na sambhavatīti vyatyagrahaṇam()॥
Laghusiddhāntakaumudī1:
ṣaḍdhātavo'nye jakṣitiśca saptama ete abhyastasaṃjñāḥ syuḥ. jakṣat, jakṣad.
jak Sū #348
See More
ṣaḍdhātavo'nye jakṣitiśca saptama ete abhyastasaṃjñāḥ syuḥ. jakṣat, jakṣad.
jakṣatau. jakṣataḥ.. evaṃ jāgrat. daridrat. śāsat. cakāsat.. gup, gub. gupau. gupaḥ.
gubbhyām.. ,
Laghusiddhāntakaumudī2:
jakṣityādayaḥ ṣaṭ 348, 6.1.6 ṣaḍdhātavo'nye jakṣitiśca saptama ete abhyastasaṃjñ
See More
jakṣityādayaḥ ṣaṭ 348, 6.1.6 ṣaḍdhātavo'nye jakṣitiśca saptama ete abhyastasaṃjñāḥ syuḥ. jakṣat, jakṣad. jakṣatau. jakṣataḥ॥ evaṃ jāgrat. daridrat. śāsat. cakāsat॥ gup, gub. gupau. gupaḥ. gubbhyām॥ ,
Bālamanoramā1:
abhyastasaṃjñāyāśca dvitvanibandhanatvādihā'prāptāvidamārabhyate–jakṣityādayaḥ.
See More
abhyastasaṃjñāyāśca dvitvanibandhanatvādihā'prāptāvidamārabhyate–jakṣityādayaḥ.
`abhyasta'mityanuvṛttaṃ bahuvacanāntatayā vipariṇamyate. tatra jakṣitirādiryeṣāmiti
tadguṇasaṃvijñānabahuvrīhau sati jakṣa dhātumārabhya ṣaṇṇāmeva grahaṇaṃ syāt, vevīṅo na
syāt. atadguṇasaṃvijñānabahuvrīhau tu jāgṛ ityārabhya ṣaṇṇāṃ grahaṇaṃ syānnatu
jakṣeḥ. ato vyācaṣṭe–ṣaḍdhātava ityādi. atra vivaraṇavākye `jakṣiti'riti śtipā
nirdeśaḥ. jakṣadhāturityarthaḥ. `rudādibhyaḥ sārvadhātuke' iti iḍāgame rūpam. sūtre
jakṣiti pṛthakpadam. itinā jakṣiḥ parāmṛśyate. iti
ādiryeṣāmityadguṇasaṃvijñānabahuvrīhiḥ. tatasca `ityādayaḥ ṣaṭ' ityanena
jakṣadhātoranye jāgṛ ityārabhya ṣaḍ dhātavo vivakṣitāḥ. caśabdo'dhyāhāryaḥ. evaṃ ca
jakṣadhātuśca, jāgṛdhātumārabhya ṣaḍ dhātavaścetyeva sapta dhātavo'bhyastasaṃjñakāḥ
syuriti phalatītyarthaḥ. tadidaṃ bhāṣye spaṣṭam. jakṣaditi. abhyastatvānnumniṣedha
iti bhāvaḥ. nanu dīdhīvevyorṅittvāt `anudāttaṅita' iti ātneparadasaṃjñaka eva laṭaḥ
śānajādeśaḥ syānna tu śatrādeśa ityata āha–dīdhīvevyoriti.
dīdhīvevyośchandomātraviṣayatvaṃ tiṅantādhikāre vakṣyate. tataśca `vyatyayo
bahuva'miti chāndasaṃ parasmaipadam. ataḥ śānajasaṃbhavāt śatrādeśa evetyarthaḥ.
dīdhyadvevyaditi. dīdhī vevī ityābhyāṃ laṭaḥ śatrādeśe kṛte śabluki yaṇādeśaḥ.
abhyastatvācca numneti bhāvaḥ. iti tāntāḥ. atha pāntāḥ. gubiti. `gupū rakṣaṇe'
kvip. `āyādaya ārdhadhātuke vā' iti vaikalpikatvādāyapratyayo neti bhāvaḥ.
gubbhyāmiti. `svādiṣu' iti padatvādbhyāmādau jaśtvamiti bhāvaḥ. iti pāntāḥ.
Bālamanoramā2:
jakṣityādayaḥ ṣaṭ , 6.1.6 abhyastasaṃjñāyāśca dvitvanibandhanatvādihā'prāptāvida
See More
jakṣityādayaḥ ṣaṭ , 6.1.6 abhyastasaṃjñāyāśca dvitvanibandhanatvādihā'prāptāvidamārabhyate--jakṣityādayaḥ. "abhyasta"mityanuvṛttaṃ bahuvacanāntatayā vipariṇamyate. tatra jakṣitirādiryeṣāmiti tadguṇasaṃvijñānabahuvrīhau sati jakṣa dhātumārabhya ṣaṇṇāmeva grahaṇaṃ syāt, vevīṅo na syāt. atadguṇasaṃvijñānabahuvrīhau tu jāgṛ ityārabhya ṣaṇṇāṃ grahaṇaṃ syānnatu jakṣeḥ. ato vyācaṣṭe--ṣaḍdhātava ityādi. atra vivaraṇavākye "jakṣiti"riti śtipā nirdeśaḥ. jakṣadhāturityarthaḥ. "rudādibhyaḥ sārvadhātuke" iti iḍāgame rūpam. sūtre jakṣiti pṛthakpadam. itinā jakṣiḥ parāmṛśyate. iti ādiryeṣāmityadguṇasaṃvijñānabahuvrīhiḥ. tatasca "ityādayaḥ ṣaṭ" ityanena jakṣadhātoranye jāgṛ ityārabhya ṣaḍ dhātavo vivakṣitāḥ. caśabdo'dhyāhāryaḥ. evaṃ ca jakṣadhātuśca, jāgṛdhātumārabhya ṣaḍ dhātavaścetyeva sapta dhātavo'bhyastasaṃjñakāḥ syuriti phalatītyarthaḥ. tadidaṃ bhāṣye spaṣṭam. jakṣaditi. abhyastatvānnumniṣedha iti bhāvaḥ. nanu dīdhīvevyorṅittvāt "anudāttaṅita" iti ātneparadasaṃjñaka eva laṭaḥ śānajādeśaḥ syānna tu śatrādeśa ityata āha--dīdhīvevyoriti. dīdhīvevyośchandomātraviṣayatvaṃ tiṅantādhikāre vakṣyate. tataśca "vyatyayo bahuva"miti chāndasaṃ parasmaipadam. ataḥ śānajasaṃbhavāt śatrādeśa evetyarthaḥ. dīdhyadvevyaditi. dīdhī vevī ityābhyāṃ laṭaḥ śatrādeśe kṛte śabluki yaṇādeśaḥ. abhyastatvācca numneti bhāvaḥ. iti tāntāḥ. atha pāntāḥ. gubiti. "gupū rakṣaṇe" kvip. "āyādaya ārdhadhātuke vā" iti vaikalpikatvādāyapratyayo neti bhāvaḥ. gubbhyāmiti. "svādiṣu" iti padatvādbhyāmādau jaśtvamiti bhāvaḥ. iti pāntāḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents