Kāśikāvṛttī1:
ṇau iti vartate, vibhāṣā iti ca. heturiha pāribhāṣikaḥ svatantrasya prayojakaḥ,
See More
ṇau iti vartate, vibhāṣā iti ca. heturiha pāribhāṣikaḥ svatantrasya prayojakaḥ, tato yad
bhayam, sa yasya bhayasya sākṣād hetuḥ, tadbhayam hetubhayam. tatra vartamānasya ñibhī bhaye
ityasya dhātoḥ ṇau parataḥ vibhāṣā ākārādeśo bhavati. muṇḍo bhāpayate, muṇḍo bhīṣayate.
jaṭilo bhāpayate, jaṭilo bhīṣayate. bhīsmyor hetubhaye 1-3-38 ityātmanepadam. bhiyo
hetubhaye ṣuk 7-3-40. sa ca āttvapakṣe na bhavati. libhiyoḥ
īkārapraśleṣanirdeśādīkārāntasya bhiyaḥ ṣuk vidhīyate. hetubhaye iti kim?
kuñcikayainaṃ bhāyayati. atra hi kuñcikāto bhayaṃ karaṇāt, na hetor devadattāt.
Kāśikāvṛttī2:
bibheter hetubhaye 6.1.56 ṇau iti vartate, vibhāṣā iti ca. heturiha pāribhāṣika
See More
bibheter hetubhaye 6.1.56 ṇau iti vartate, vibhāṣā iti ca. heturiha pāribhāṣikaḥ svatantrasya prayojakaḥ, tato yad bhayam, sa yasya bhayasya sākṣād hetuḥ, tadbhayam hetubhayam. tatra vartamānasya ñibhī bhaye ityasya dhātoḥ ṇau parataḥ vibhāṣā ākārādeśo bhavati. muṇḍo bhāpayate, muṇḍo bhīṣayate. jaṭilo bhāpayate, jaṭilo bhīṣayate. bhīsmyor hetubhaye 1.3.38 ityātmanepadam. bhiyo hetubhaye ṣuk 7.3.40. sa ca āttvapakṣe na bhavati. libhiyoḥ īkārapraśleṣanirdeśādīkārāntasya bhiyaḥ ṣuk vidhīyate. hetubhaye iti kim? kuñcikayainaṃ bhāyayati. atra hi kuñcikāto bhayaṃ karaṇāt, na hetor devadattāt.
Nyāsa2:
bibheterhetubhaye. , 6.1.55 "hatubhaye" iti. "pañcamī bhayena&quo
See More
bibheterhetubhaye. , 6.1.55 "hatubhaye" iti. "pañcamī bhayena" 2.1.36 iti pañcamīsamāso'yamityāha--"tato yadbhayam()" iti. kiṃ punastato bhayam()? ityāha--"sa yasya bhayasya" ityādi. athāttvapakṣe ṣugāgamaḥ kasmānna bhavati? asti hratrāpi prāptiḥ--"ekadeśavikṛtamananyavadbhavati" (vyā.pa.16) ityata āha--"sa ca" ityādi. "bhiyo hetubhaye ṣuk()" (7.3.40) ityatra hi bhī+ī i ta īkāreṇa praśliṣṭasya nirdeśaḥ kṛtaḥ--īkārāntasyaiva ṣug? yathā syāt(), ākārāntasya mā bhūdīti. tathā liyo grahaṇam(), tasyāpyāttvapakṣe "līlornuklukāvanyatarasyāṃ snehavipātane" 7.3.39 iti nugna bhavati. īkārapraśleṣanirdeśādeveti prasaṅgena vyutpāditam()॥
Bālamanoramā1:
bibheterhetubhaye. `ādeca upadeśe' ityata eca iti,āditi cānuvartate. `vabh Sū #421
See More
bibheterhetubhaye. `ādeca upadeśe' ityata eca iti,āditi cānuvartate. `vabhāṣā līyate'
rityato vibhāṣeti, `cisphuro'rityato ṇāviti ca. hetubhayaṃ - prayojakādbhayam. tadāha –
bibhetereca ityādinā.
Bālamanoramā2:
bibheterhetubhaye 421, 6.1.55 bibheterhetubhaye. "ādeca upadeśe" ityat
See More
bibheterhetubhaye 421, 6.1.55 bibheterhetubhaye. "ādeca upadeśe" ityata eca iti,āditi cānuvartate. "vabhāṣā līyate" rityato vibhāṣeti, "cisphuro"rityato ṇāviti ca. hetubhayaṃ - prayojakādbhayam. tadāha --bibhetereca ityādinā.
Tattvabodhinī1:
bibheterhetubhaye. hetuḥ– prayojakaḥ. iha `ādeca upadeśe' ityata eca
ādity Sū #369
See More
bibheterhetubhaye. hetuḥ– prayojakaḥ. iha `ādeca upadeśe' ityata eca
ādityanuvartate, `vibhāṣā līyate'rityato vibhāṣā, `cisphuro'rityato ṇāviti ca. tadāha-
- bibhetereca ityādi.
Tattvabodhinī2:
bibheterhetubhaye 369, 6.1.55 bibheterhetubhaye. hetuḥ-- prayojakaḥ. iha "ā
See More
bibheterhetubhaye 369, 6.1.55 bibheterhetubhaye. hetuḥ-- prayojakaḥ. iha "ādeca upadeśe" ityata eca ādityanuvartate, "vibhāṣā līyate"rityato vibhāṣā, "cisphuro"rityato ṇāviti ca. tadāha-- bibhetereca ityādi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents