Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: बिभेतेर्हेतुभये bibheterhetubhaye
Individual Word Components: bibheteḥ hetubhaye
Sūtra with anuvṛtti words: bibheteḥ hetubhaye āt (6.1.45), ecaḥ (6.1.45), upadeśe (6.1.45), vibhāṣā (6.1.51), ṇau (6.1.54)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.2 (1ajāder dvitīyasya)

Description:

There is optionally the substitution of ((ā)) for the diphthong of the root ((bhī)) 'to fear', in the Causative, when the fear is produced directly through the agent of the causative. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme ā replaces the phoneme ai 45 optionally 51 of the verbal stem] bhī `fear' (III 2) [before 1.1.66 the causative marker ṆíC 54] to denote fear arising from the agent of the causative (hetu-bhay-é 1.3.68). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.45, 6.1.51, 6.1.54

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:hetubhaye iti kimartham |
2/12:kuñcikayā enam bhāyayati |
3/12:ahinā enam bhāyayati |
4/12:hetubhaye iti ucyamāne api atra prāpnoti |
5/12:etat api hi hetubhayam |
See More


Kielhorn/Abhyankar (III,39.20-23) Rohatak (IV,364-365)


Commentaries:

Kāśikāvṛttī1: ṇau iti vartate, vibhāṣā iti ca. heturiha pāribhāṣikaḥ svatantrasya prayojakaḥ,    See More

Kāśikāvṛttī2: bibheter hetubhaye 6.1.56 ṇau iti vartate, vibhāṣā iti ca. heturiha pāribṣika   See More

Nyāsa2: bibheterhetubhaye. , 6.1.55 "hatubhaye" iti. "pañcamī bhayena&quo   See More

Bālamanoramā1: bibheterhetubhaye. `ādeca upadeśe' ityata eca iti,āditi cānuvartate. `vabh Sū #421   See More

Bālamanoramā2: bibheterhetubhaye 421, 6.1.55 bibheterhetubhaye. "ādeca upadeśe" ityat   See More

Tattvabodhinī1: bibheterhetubhaye. hetuḥ– prayojakaḥ. iha `ādeca upadeśe' ityata eca ādity Sū #369   See More

Tattvabodhinī2: bibheterhetubhaye 369, 6.1.55 bibheterhetubhaye. hetuḥ-- prayojakaḥ. iha &quot   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions