Kāśikāvṛttī1:
vibhāṣā iti vartate. khida dainye ityasya dhātoḥ ecaḥ sthāne chandasi viṣaye vib
See More
vibhāṣā iti vartate. khida dainye ityasya dhātoḥ ecaḥ sthāne chandasi viṣaye vibhāṣā
ākāraḥ ādeśo bhavati. cittaṃ cikhāda. cittaṃ cikheda. chandasi iti kim? cittaṃ khedayati.
Kāśikāvṛttī2:
khideś chandasi 6.1.52 vibhāṣā iti vartate. khida dainye ityasya dhātoḥ ecaḥ st
See More
khideś chandasi 6.1.52 vibhāṣā iti vartate. khida dainye ityasya dhātoḥ ecaḥ sthāne chandasi viṣaye vibhāṣā ākāraḥ ādeśo bhavati. cittaṃ cikhāda. cittaṃ cikheda. chandasi iti kim? cittaṃ khedayati.
Nyāsa2:
khideśchandasi. , 6.1.51 "cikhāda" iti. "pugantalaghūpadhasya&quo
See More
khideśchandasi. , 6.1.51 "cikhāda" iti. "pugantalaghūpadhasya" 7.3.86 iti guṇe kṛta ākāraḥ. yadi khādirapi khiderarthe vatrtate, tato'yaṃ yogaḥ śakyo'karttum(); khādestu--cakhādeti bhaviṣyati, khidestu--cikhedeti॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents