Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उभे अभ्यस्तम् ubhe abhyastam
Individual Word Components: ubhe abhyastam
Sūtra with anuvṛtti words: ubhe abhyastam ekācaḥ (6.1.1), dve (6.1.1), prathamasya (6.1.1), ajādeḥ (6.1.2), dvitīyasya (6.1.2)
Type of Rule: saṃjñā
Preceding adhikāra rule:6.1.2 (1ajāder dvitīyasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The both are collectively called Abhyasta. Source: Aṣṭādhyāyī 2.0

The t.t. abhy-ás-ta- denotes both [replacement syllables 1 of the verbal stem]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Those two, both, are termed abhyasta Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.1, 6.1.2

Mahābhāṣya: With kind permission: Dr. George Cardona

1/97:abhyastasañjñāyām sahavacanam |*
2/97:abhyastasañjñāyām sahagrahaṇam kartavyam |
3/97:kim prayojanam |
4/97:ādyudāttatve pṛthagaprasaṅgārtham |*
5/97:ādyudāttatvam saha bhūtayoḥ yathā syāt |
See More


Kielhorn/Abhyankar (III,9.9-11.3) Rohatak (IV,302-307)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dve iti vartamāne ubhegrahaṇaṃ samudāyasañjāpratipattyartham. ye eve vihite te u   See More

Kāśikāvṛttī2: ubhe abhyastam 6.1.5 dve iti vartamāne ubhegrahaṇaṃ samudāyasañjāpratipattyarth   See More

Nyāsa2: ubhe abhyastam?. , 6.1.5 iha ubhegrahaṇaṃ saṃjñinirdeśārthaṃ kriyate. sa ca saṃj   See More

Laghusiddhāntakaumudī1: ṣāṣṭhadvitvaprakaraṇe ye dve vihite te ubhe samudite abhyastasaṃjñe staḥ.. , Sū #346

Laghusiddhāntakaumudī2: ubhe abhyastam 346, 6.1.5 ṣāṣṭhadvitvaprakaraṇe ye dve vihite te ubhe samudite a   See More

Bālamanoramā1: `ugidacā'miti numi prāpte `nābyastā'diti tanniṣedhaṃ vakṣyannabhyastas   See More

Bālamanoramā2: ubhe abhyastam , 6.1.5 "ugidacā"miti numi prāpte "nābyastā"d   See More

Tattvabodhinī1: `dve'ityenuvṛttyaiva siddhe `ubhe'grahaṇaṃ samudajāyapratipattyartham Sū #379   See More

Tattvabodhinī2: ubhe abhyastam 379, 6.1.5 "dve"ityenuvṛttyaiva siddhe "ubhe"   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions