Kāśikāvṛttī1: dve iti vartamāne ubhegrahaṇaṃ samudāyasañjāpratipattyartham. ye eve vihite te u See More
dve iti vartamāne ubhegrahaṇaṃ samudāyasañjāpratipattyartham. ye eve vihite te ubhe
api samudite abhyastasaṃjñe bhavataḥ. dadati. dadat. dadhatu. ubhegrahaṇaṃ kim? nenijati
ityatra abhyastānām ādiḥ iti samudāye udāttatvaṃ yathā syāt, pratyekaṃ paryāyeṇa
vā mā bhūtiti. abhyastapradeśāḥ abhyastānām ādiḥ 6-1-189 ityevam ādayaḥ.
Kāśikāvṛttī2: ubhe abhyastam 6.1.5 dve iti vartamāne ubhegrahaṇaṃ samudāyasañjāpratipattyarth See More
ubhe abhyastam 6.1.5 dve iti vartamāne ubhegrahaṇaṃ samudāyasañjāpratipattyartham. ye eve vihite te ubhe api samudite abhyastasaṃjñe bhavataḥ. dadati. dadat. dadhatu. ubhegrahaṇaṃ kim? nenijati ityatra abhyastānām ādiḥ iti samudāye udāttatvaṃ yathā syāt, pratyekaṃ paryāyeṇa vā mā bhūtiti. abhyastapradeśāḥ abhyastānām ādiḥ 6.1.183 ityevam ādayaḥ.
Nyāsa2: ubhe abhyastam?. , 6.1.5 iha ubhegrahaṇaṃ saṃjñinirdeśārthaṃ kriyate. sa ca saṃj See More
ubhe abhyastam?. , 6.1.5 iha ubhegrahaṇaṃ saṃjñinirdeśārthaṃ kriyate. sa ca saṃjñinirdeśaḥ "dve" 6.1.1 ityanuvṛtterantareṇāpyubhegrahaṇaṃ prakalpyata eva, tat? kimarthaṃ dve ityanuvatrtamāna ubhegrahaṇaṃ kriyate? ityata āha--"dve ityanuvatrtamāne" ityādi. yadyubhegrahaṇaṃ na kriyeta, tadā pratyekamabhyastasaṃjñā pravartate. pratyekamapi hi tayoḥ pravartamānāsau pravṛttaiva bhavati. tathā hi dvāvānīyeyātāmityukte pratyekamapyānayanena tāvānītau bhavataḥ. tasmāt? samudāye saṃjñāyāḥ pravṛttiryathā syādekaikasya mā bhūdityevamarthamubhegrahaṇam(). "samudite" iti. sahite samudābhūte ityarthaḥ. nanu ca yatrābhyāsaḥ śrūyate tatraiva yathā syāt(), yatra tu na śrūyate tatra mā bhūta. īpsanti, īpsan(), aipsannityādau viṣaye mā bhūdityevamarthamubhegrahaṇaṃ syāt()? naitadasti; abhyāsagrahaṇaṃ hranuvatrtate, tatraivamabhisambandhaḥ kriyate---dve abhyastasaṃjñe bhavataḥ, abhyāsaścedastīti. evacca sati vināpyabhegrahaṇaṃ yatrābhyāsaḥ śrūyate, tatraiva bhaviṣyati, nānyatra. tasmādvṛttikāropadarśitamevobhegrahaṇasya prayojanaṃ yuktam(). "dadati" iti. dadāterlaṭ(), jhi, śap(), "juhotyādibhyaḥ śluḥ" 2.4.75 "ślau" 6.1.10 iti dvirvacanam(). atrābyastasaṃjñāyāṃ satyāṃ "śnābhyastayorātaḥ" 6.4.112 ityākāralopaḥ, "adabhyastāt()" 7.1.4 iti jheradādeśaḥ. "dadhātu" ["dadhatu"--kāśikā] iti. loṭ(), "eruḥ" 3.4.86
"samudāya udāttatvaṃ yathā syāt()" iti. ubhegrahaṇe hrasati pratyakamabhyastasaṃjñā syāt(). tasmāt? "abhyastānāmādiḥ" 6.1.183 ityādyudāttamapi pratyekaṃ syāt(). athapi "anudāttaṃ padamekavarjam()" 6.1.152 iti nāsti yaugapadyasambhavaḥ, evamapi paryāyeṇa syāt()? tasmāt? "amyastānāmādiḥ" (6.1.189) ityetat? kāryaṃ samudāye yathā syāt(), pratyekaṃ paryāyeṇa vā mā bhūdityevamarthamubhegrahaṇam()॥
Laghusiddhāntakaumudī1: ṣāṣṭhadvitvaprakaraṇe ye dve vihite te ubhe samudite abhyastasaṃjñe staḥ.. , Sū #346
Laghusiddhāntakaumudī2: ubhe abhyastam 346, 6.1.5 ṣāṣṭhadvitvaprakaraṇe ye dve vihite te ubhe samudite a See More
ubhe abhyastam 346, 6.1.5 ṣāṣṭhadvitvaprakaraṇe ye dve vihite te ubhe samudite abhyastasaṃjñe staḥ॥ ,
Bālamanoramā1: `ugidacā'miti numi prāpte `nābyastā'diti tanniṣedhaṃ vakṣyannabhyastas See More
`ugidacā'miti numi prāpte `nābyastā'diti tanniṣedhaṃ vakṣyannabhyastasaṃjñāmāha–
ubhe abhyastam. `ekāco dve prathamasye'tyato `dve' ityanuvartate. `ube'grahaṇaṃ
samudāyapratipattyartham. `dve' ityanena ca ṣaṣṭhādhyāyavihitameva dvitvaṃ
vivakṣitam, `anantarasya vidhirvā pratiṣedho vā' iti nyāyāt. tadāha–
ṣāṣṭhetyādinā. samudite kim ?. nenijatītyatra pratyekamabhyastasaṃjñāyām
`abhyastānāmādiḥ' ityudāttaḥ pratyekaṃ syāt.
Bālamanoramā2: ubhe abhyastam , 6.1.5 "ugidacā"miti numi prāpte "nābyastā"d See More
ubhe abhyastam , 6.1.5 "ugidacā"miti numi prāpte "nābyastā"diti tanniṣedhaṃ vakṣyannabhyastasaṃjñāmāha--ubhe abhyastam. "ekāco dve prathamasye"tyato "dve" ityanuvartate. "ube"grahaṇaṃ samudāyapratipattyartham. "dve" ityanena ca ṣaṣṭhādhyāyavihitameva dvitvaṃ vivakṣitam, "anantarasya vidhirvā pratiṣedho vā" iti nyāyāt. tadāha--ṣāṣṭhetyādinā. samudite kim?. nenijatītyatra pratyekamabhyastasaṃjñāyām "abhyastānāmādiḥ" ityudāttaḥ pratyekaṃ syāt.
Tattvabodhinī1: `dve'ityenuvṛttyaiva siddhe `ubhe'grahaṇaṃ samudajāyapratipattyartham Sū #379 See More
`dve'ityenuvṛttyaiva siddhe `ubhe'grahaṇaṃ samudajāyapratipattyarthamiti
vyācaṣṭe–ubhe samudite iti. anyathā `nenijatītyatra
`abhyastānāmādi'rityādyudāttatvaṃ pratyekaṃ paryāyeṇa syāt.
Tattvabodhinī2: ubhe abhyastam 379, 6.1.5 "dve"ityenuvṛttyaiva siddhe "ubhe" See More
ubhe abhyastam 379, 6.1.5 "dve"ityenuvṛttyaiva siddhe "ubhe"grahaṇaṃ samudajāyapratipattyarthamiti vyācaṣṭe--ubhe samudite iti. anyathā "nenijatītyatra "abhyastānāmādi"rityādyudāttatvaṃ pratyekaṃ paryāyeṇa syāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents