Grammatical Sūtra: आदेच उपदेशेऽशिति ādeca upadeśe'śiti
Individual Word Components: āt ecaḥ upadeśe aśiti Sūtra with anuvṛtti words: āt ecaḥ upadeśe aśiti Type of Rule: vidhiPreceding adhikāra rule: 6.1.2 (1ajāder dvitīyasya)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
In a root, which in the system of grammatical instruction (i. e. in the Dhâtupâṭha), ends with a diphthong (((e)), ((ai)), ((o)) and ((au))), there is the substitution of ((ā)) for the diphthong, provided that no affix with an indicatory ((ś)) follows it. Source: Aṣṭādhyāyī 2.0
The substitute phoneme long vowel āT replaces [the stem-final 1.1.52 vowels] denoted by the siglum eC (= e, o, ai, au) occurring in verbal stems when first introduced (in the Dhātu-pāṭha) [before 1.1.66 affixes 3.1.1] not marked by Ś as IT. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini
Mahābhāṣya: With kind permission: Dr. George Cardona 1/84:katham idam vijñāyate : ec yaḥ upadeśe iti āhosvit ejantantam yat upadeśe iti | 2/84:kim ca ataḥ |3/84:yadi vijñāyate : ec yaḥ upadeśe iti ḍhaukitā traukitā iti atra api prāpnoti | 4/84:atha vijñāyate : ejantantam yat upadeśe iti na doṣaḥ bhavati | 5/84:nanu ca ejantantam yat upadeśe iti api vijñāyamāne atra api prāpnoti | See More
1/84:katham idam vijñāyate : ec yaḥ upadeśe iti āhosvit ejantantam yat upadeśe iti | 2/84:kim ca ataḥ | 3/84:yadi vijñāyate : ec yaḥ upadeśe iti ḍhaukitā traukitā iti atra api prāpnoti | 4/84:atha vijñāyate : ejantantam yat upadeśe iti na doṣaḥ bhavati | 5/84:nanu ca ejantantam yat upadeśe iti api vijñāyamāne atra api prāpnoti | 6/84:etat api vyapadeśivadbhāvena ejantam bhavati upadeśe | 7/84:arthavatā vyapadeśivadbhāvaḥ | 8/84:nanu ca ec yaḥ upadeśe iti api vijñāyamāne na doṣaḥ bhavati | 9/84:aśiti iti ucyate na ca atra aśitam paśyāmaḥ | 10/84:nanu ca kakāraḥ eva atra aśit | 11/84:na kakāre bhavitavyam | 12/84:kim kāraṇam | 13/84:nañivayuktam anyasadṛśādhikaraṇe | 14/84:tathā hi arthagatiḥ | 15/84:nañyuktam ivayuktam ca anyasmin tatsadṛśe kāryam vijñāyate | 16/84:tathā hi arthaḥ gamyate | 17/84:tat yathā loke : abrāhmaṇam ānaya iti ukte brāhmaṇasadṛśam ānayati | 18/84:na asau loṣṭam ānīya kṛtī bhavati | 19/84:evam iha api aśiti iti śitpratiṣedhāt anyasmin aśiti śitsadṛśe kāryam vijñāsyate | 20/84:kim ca anyat śitsadṛśam | 21/84:pratyayaḥ | 22/84:iha tarhi : glai : glānīyam , mlai : mlānīyam , veñ : vānīyam , śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti | 23/84:nanu ca ejantantam yat upadeśe iti api vijñāyamāne paratvāt āyādayaḥ prāpnuvanti | 24/84:santu | 25/84:āyādiṣu kṛteṣu sthānivadbhāvāt ejgrahaṇena grahaṇāt punaḥ āttvam bhaviṣyati | 26/84:nanu ca ec yaḥ upadeśe iti api vijñāyamāne paratvāt āyādiṣu kṛteṣu sthānivadbhāvāt ejgrahaṇena grahaṇāt āttvam bhaviṣyati | 27/84:na bhaviṣyati | 28/84:analvidhau sthānivadbhāvaḥ alvidhiḥ ca ayam | 29/84:evam tarhi ejantantam yat upadeśe iti api vijñāyamāne hūtaḥ , hūtavān iti atra api prāpnoti | 30/84:bhavatu eva atra āttvam | 31/84:śravaṇam kasmāt na bhavati | 32/84:pūrvatvam asya bhaviṣyati | 33/84:na sidhyati | 34/84:idam iha sampradhāryam : āttvam kriyatām pūrvatvam iti | 35/84:kim atra kartavyam | 36/84:paratvāt pūrvatvam | 37/84:evam tarhi idam iha sampradhāryam | 38/84:āttvam kriyatām samprasāraṇam iti | 39/84:kim atra kartavyam | 40/84:paratvāt āttvam | 41/84:nityam samprasāraṇam | 42/84:kṛte api āttve prāpnoti akṛte api | 43/84:āttvam api nityam | 44/84:kṛte api samprasāraṇe prāpnoti akṛte api | 45/84:anityam āttvam | 46/84:na hi kṛte samprasāraṇe prāpnoti | 47/84:kim kāraṇam | 48/84:antaraṅgam pūrvatvam | 49/84:tena bādhyate | 50/84:yasya lakṣaṇantareṇa nimittam vihanyate na tat anityam | 51/84:na ca samprasāraṇam eva āttvasya nimittam hanti | 52/84:avaśyam lakṣaṇāntaram pūrvatvam pratīkṣyam | 53/84:ubhayoḥ nityayoḥ paratvāt āttve kṛte samprasāraṇam samprasāraṇapūrvatvam | 54/84:kāryakṛtatvāt punaḥ āttvam na bhaviṣyati | 55/84:atha api katham cit āttvam anityam syāt evam api na doṣaḥ | 56/84:upadeśagrahaṇam na kariṣyate | 57/84:yadi na kriyate cetā stotā iti atra api prāpnoti | 58/84:na eṣaḥ doṣaḥ | 59/84:ācāryapravṛttiḥ jñāpayati na paranimittakasya āttvam bhavati iti yat ayam krīṅjīṇām ṇau āttvam śāsti | 60/84:na etat asti jñāpakam | 61/84:niyamārtham etat syāt | 62/84:krīṅjīṇām ṇau eva iti | 63/84:yat tarhi mīnātiminotidīṅām lyapi ca iti atra ejgrahaṇam anuvartayati | 64/84:iha tarhi glai glānīyam , mlai mlānīyam , veñ vānīyam , śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti | 65/84:atra api ācāryapravṛttiḥ jñāpayati na āyādayaḥ āttvam bādhante iti yat ayam aśiti iti pratiṣedham śāsti | 66/84:yadi hi bādheran śiti api bādheran | 67/84:atha vā punaḥ astu ec yaḥ upadeśe iti | 68/84:nanu ca uktam glai glānīyam , mlai mlānīyam , veñ vānīyam , śo niśāmīyam paratvāt āyādayaḥ prāpnuvanti iti | 69/84:atra api śitpratiṣedhaḥ jñāpakaḥ na āyādayaḥ āttvam bādhante iti |70/84:āttve eśi upasaṅkhyānam |* 71/84:āttve eśi upasaṅkhyānam kartavyam | 72/84:jagle mamle | 73/84:aśiti iti pratiṣedhaḥ prāpnoti | 74/84:na eṣaḥ doṣaḥ | 75/84:na evam vijñāyate | 76/84:śakāraḥ it yasya saḥ ayam śit | 77/84:na śit aśit | 78/84:aśiti iti | 79/84:katham tarhi | 80/84:śakāraḥ it śit | 81/84:na śit śit aśit | 82/84:aśiti iti | 83/84:yadi evam stanandhayaḥ iti atra api prāpnoti | 84/84:atra api śap śit bhavati |
1/73:kim punaḥ ayam paryudāsaḥ : yat anyat śitaḥ iti āhosvit prasajya ayam pratiṣedhaḥ : śiti na iti | 2/73:kaḥ ca atra viśeṣaḥ |3/73:aśiti ekādeśe pratiṣedhaḥ ādivattvāt |* 4/73:aśiti ekādeśe pratiṣedhaḥ vaktavyaḥ : glāyanti mlayanti | 5/73:kim kāraṇam | 6/73:ādivattvāt | 7/73:śidaśitoḥ ekādeśaḥ ādivat syāt | 8/73:asti anyat śitaḥ iti kṛtvā āttvam prāpnoti |9/73:pratyayavidhiḥ |* 10/73:pratyayavidhiḥ ca na sidhyati | 11/73:suglaḥ sumlaḥ | 12/73:ākārāntalakṣaṇaḥ pratyayavidhiḥ na prāpnoti | 13/73:aniṣṭasya pratyayasya śravaṇam prasajyeta |14/73:abhyāsarūpam ca |* 15/73:abhyāsarūpam ca na sidhyati : jagle mamle | 16/73:ivarṇābhyāsatā prāpnoti |17/73:ayavāyāvām pratiṣedhaḥ ca |* 18/73:ayavāyāvām ca pratiṣedhaḥ vaktavyaḥ : glai : glānīyam , mlai : mlānīyam , veñ : vānīyam , śo : niśāmīyam : paratvāt āyādayaḥ prāpnuvanti | 19/73:astu tarhi prasajya pratiṣedhaḥ śiti na iti |20/73:śiti pratiṣedhe ślulukoḥ upasaṅkhyānam rarīdhvam trādhvam śiśīte |* 21/73:śiti pratiṣedhe ślulukoḥ upasaṅkhyānam kartavyam | 22/73:divaḥ naḥ vṛṣṭim marutaḥ rarīdhvam | 23/73:luk | 24/73:trādhvam naḥ devā nijuraḥ vṛkasya | 25/73:śiśīte śṛṅge rakṣase vinikṣe | 26/73:na eṣaḥ doṣaḥ | 27/73:iha tāvat divaḥ naḥ vṛṣṭim marutaḥ rarīdhvam iti | 28/73:na etat rai iti asya rūpam | 29/73:kasya tarhi | 30/73:rāteḥ dānakarmaṇaḥ | 31/73:śiśīte śṛṅge iti na etat śyateḥ rūpam | 32/73:kasya tarhi | 33/73:śīṅaḥ | 34/73:śyatyarthaḥ vai gamyate | 35/73:kaḥ punaḥ śyateḥ arthaḥ | 36/73:śyatiḥ niśāne vartate | 37/73:śīṅ api śyatyarthe vartate | 38/73:katham punaḥ anyaḥ nāma anyasya arthe vartate | 39/73:bahvarthāḥ api dhātavaḥ bhavanti iti | 40/73:tat yathā | 41/73:vapiḥ prakiraṇe dṛṣṭaḥ chedane ca api vartate | 42/73:keśān vapati iti | 43/73:īḍiḥ studicodanāyācñāsu dṛṣṭaḥ īraṇe ca api vartate | 44/73:agniḥ vai itaḥ vṛṣṭim īṭṭe | 45/73:marutaḥ amutaḥ cyāvayanti | 46/73:karotiḥ ayam abhūtaprādurbhāve dṛṣṭaḥ nirmalīkaraṇe ca api vartate | 47/73:pṛṣṭham kuru | 48/73:pādau kuru | 49/73:unmṛdāna iti gamyate | 50/73:nikṣepaṇe ca api dṛśyate | 51/73:kaṭe kuru | 52/73:ghaṭe kuru | 53/73:aśmānam itaḥ kuru | 54/73:sthāpaya iti gamyate | 55/73:sarveṣām eva parihāraḥ | 56/73:śiti iti ucyate na ca atra śitam paśyāmaḥ | 57/73:pratyayalakṣaṇena | 58/73:na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ | 59/73:trādhvam iti luṅi eṣaḥ vyatyayena bhaviṣyati | 60/73:atha vā punaḥ astu paryudāsaḥ | 61/73:nanu ca uktam aśiti ekādeśe pratiṣedhaḥ ādivattvāt iti | 62/73:na eṣaḥ doṣaḥ | 63/73:ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam | 64/73:yat api pratyayavidhiḥ iti | 65/73:ācāryapravṛttiḥ jñāpayati bhavati ejantebhyaḥ ākārāntalakṣaṇaḥ pratyayavidhiḥ iti yat ayam hvāvāmaḥ ca iti aṇam kabādhanārtham śāsti | 66/73:yat api abhyāsarūpam iti : pratyākhyāyate saḥ yogaḥ | 67/73:atha api kriyate evam api na doṣaḥ | 68/73:katham | 69/73:liṭi iti anuvartate | 70/73:dvilakārakaḥ ca ayam nirdeśaḥ : liṭi lakārādau iti | 71/73:evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam āttve eśi upasaṅkhyānam iti | 72/73:yat api uktam ayavāyāvām pratiṣedhaḥ ca iti | 73/73:śiti pratiṣedhaḥ jñāpakaḥ na ayādayaḥ āttvam bādhante iti |
1/21:prātipadikapratiṣedhaḥ |* 2/21:prātipadikānām pratiṣedhaḥ vaktavyaḥ | 3/21:gobhyām , gobhiḥ , naubhyām , naubhiḥ | 4/21:saḥ tarhi vaktavyaḥ | 5/21:na vaktavyaḥ | 6/21:ācāryapravṛttiḥ jñāpayati na prātipadikānām āttvam bhavati iti yat ayam rāyaḥ halaḥ iti āttvam śāsti | 7/21:na etat asti jñāpakam | 8/21:niyamārtham etat syāt | 9/21:rāyaḥ hali eva iti | 10/21:yat tarhi ā otaḥ amśasoḥ iti āttvam śāsti | 11/21:etasya api asti vacane prayojanam | 12/21:ami vṛddhibādhanārtham etat syāt śasi pratiṣedhārtham ca | 13/21:tasmāt prātipadikānām pratiṣedhaḥ vaktavyaḥ | 14/21:na vaktavyaḥ |15/21:dhātvadhikārāt prātipadikasyāprāptiḥ |* 16/21:dhātvadhikārāt prātipadikasya āttvam na bhaviṣyati | 17/21:dhātoḥ iti vartate | 18/21:kva prakṛtam | 19/21:liṭi dhātoḥ anabhyāsasya iti | 20/21:atha api nivṛttam evam api adoṣaḥ | 21/21:upadeśe iti ucyate uddeśaḥ ca prātipadikānām na upadeśaḥ |
Collapse Kielhorn/Abhyankar (III,34.6-35.19) Rohatak (IV,351-355) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : dhātoḥ iti vartate. ejanto yo dhāturupadeśe tasya akārādeśo bhavati, śit i tu p ra See More
dhātoḥ iti vartate. ejanto yo dhāturupadeśe tasya akārādeśo bhavati, śiti tu pratyaye na
bhavati. glai glātā. glātum. glātavyam. śo niśātā. niśātum. niśātavyam. ecaḥ
iti kim? kartā. hartā. upadeśe iti kim? cetā. stotā. aśiti iti kim? glāyati.
mlāyati. kathaṃ jagle, mamle? na evaṃ vijñāyate, śakāra id yasya so 'yaṃ śititi, kiṃ
tarhi, śa eva it śit. tatra yasmin vidhistadādāvalgrahaṇe iti śidādau pratyaye
pratiṣedhaḥ. eś śakārānto bhavati. aśiti iti prasajyapratiṣedho 'yam, tena etadāttvam
anaimittikaṃ prāgeva pratyayotpatter bhavati iti, suglaḥ, sumlaḥ iti ātaścopasarge
3-1-136 iti kapratyayaḥ, suglānaḥ, sumlānaḥ iti āto yuc 3-3-128 ityevam
ādi siddham bhavati iti. ākārādhikārastvayaṃ nityaṃ samyateḥ 6-1-57 iti yāvat.
Kāśikāvṛttī2 : ādeca upadeśe 'śiti 6.1.45 dhātoḥ iti vartate. ejanto yo dhāturupadeśe ta sy a ak See More
ādeca upadeśe 'śiti 6.1.45 dhātoḥ iti vartate. ejanto yo dhāturupadeśe tasya akārādeśo bhavati, śiti tu pratyaye na bhavati. glai glātā. glātum. glātavyam. śo niśātā. niśātum. niśātavyam. ecaḥ iti kim? kartā. hartā. upadeśe iti kim? cetā. stotā. aśiti iti kim? glāyati. mlāyati. kathaṃ jagle, mamle? na evaṃ vijñāyate, śakāra id yasya so 'yaṃ śititi, kiṃ tarhi, śa eva it śit. tatra yasmin vidhistadādāvalgrahaṇe iti śidādau pratyaye pratiṣedhaḥ. eś śakārānto bhavati. aśiti iti prasajyapratiṣedho 'yam, tena etadāttvam anaimittikaṃ prāgeva pratyayotpatter bhavati iti, suglaḥ, sumlaḥ iti ātaścopasarge 3.1.136 iti kapratyayaḥ, suglānaḥ, sumlānaḥ iti āto yuc 3.3.128 ityevam ādi siddham bhavati iti. ākārādhikārastvayaṃ nityaṃ samyateḥ 6.1.56 iti yāvat.
Nyāsa2 : ādeca upadeśe'śiti. , 6.1.44 "dhātoriti vatrtate" iti. "l iṭ i dh āt See More
ādeca upadeśe'śiti. , 6.1.44 "dhātoriti vatrtate" iti. "liṭi dhātoranabhyāsasya" 6.1.8 ityata; tasya ca dhātorevaica iti viśeṣaṇam(), viśeṣamena ca tadantavidhirbhavatītyāha--"ejanto yo dhātuḥ" iti. "upadeśe" iti. ādyuccāraṇe gaṇapāṭha ityārthaḥ. "cetā, stotā" iti. nanu ca lakṣaṇapratipadoktaparibhāṣayaivātra (vyā.pa.3) na bhaviṣyati, tat? kimupadeśagrahaṇena? evaṃ tarhi upadeśagrahaṇamatetajjñāpayati--anityaiṣā paribhāṣeti. etena "arttihyī" (7.3.36) ityādisūtre lākṣaṇikasyāpyākārasya grahaṇe sati krāpayatītyādāvapi puk? siddho bhavati. "śa id? yasya so'yaṃ śit()" iti. yaśca "liṭastajhayoreśirec()" 3.4.81 ityeśādeśaḥ sa śidbhavati, tataśca śiti pratiṣedhe kriyamāṇa eśyapyāttvaṃ na prāpnoti. atrāyādeśe kṛte sthānivadbhāvena "glai" ityasya dvirvacane "jaglāya" ityaniṣṭaṃ rūpaṃ syāt()--iti manyamāna āha--"katham()" ityādi. "glai ityādau "āto lopa iṭi ca" 6.4.64 ityākāralopaḥ. "naivam()" ityādinā parihāraḥ. śa eva it? śiditi vijñāyamāne satyalgrahaṇameva bhavati. tatra "yasmin? vidhistadādāvalgrahaṇe" (vyā.pa.127) paribhāṣayā śidādau pratyaye pratiṣedhena bhavitavyam(), na caiś? śidādiḥ; kiṃ tarhi? śa#idantaḥ śidantasyaivoccāraṇāt(). tasmādatraiśi pratiṣedho na bhavati. aśitīti paryudāso vā? prasajyapratiṣedho vā? tatra yadi paryudāsaḥ, tadā śito'nyadāttvanimittamāśritaṃ syāt(). evañca yāvadāttvasya nimittaṃ na bhavati tāvadātt()vena bhavitavyamiti; anākārāntatvāt(). "sugalaḥ" ityādāvākārāntalakṣaṇaḥ kapratyayo na syādityeccetasikṛtvā''ha--"aśati" ityādi. tena kiṃ siddhaṃ bhavati? ityāha--"tena" ityādi. prasajyapratiṣedhe hrāttvasya śiti pratiṣedhaḥ kriyate, na tu kiñcinnimittmāśrīyata iti tadanaimittikaṃ bhavati. ataḥ prāgeva pratyayotpatterāttvaṃ bhavatītyākārāntalakṣaṇa) pratyayaḥ siddhyati, tena "suglaḥ" ityādi. siddhaṃ bhavati. ādiśabdena suglaḥ, suglā--ityādegrrahaṇam(). tatra hi striyām? "ātaścopasarge 3.3.106 ityaṅ॥
Laghusiddhāntakaumudī1 : upadeśe ejantasya dhātorātvaṃ na tu śiti. jaglau. glātā. glāsyati. glāy at u.
a gl Sū #495 See More
upadeśe ejantasya dhātorātvaṃ na tu śiti. jaglau. glātā. glāsyati. glāyatu.
aglāyat. glāyet..
Laghusiddhāntakaumudī2 : ādeca upadeśe'śiti 495, 6.1.44 upadeśe ejantasya dhātorātvaṃ na tu śiti. j ag la u. See More
ādeca upadeśe'śiti 495, 6.1.44 upadeśe ejantasya dhātorātvaṃ na tu śiti. jaglau. glātā. glāsyati. glāyatu. aglāyat. glāyet॥
Bālamanoramā1 : ādeca. ejantasya dhātoriti. `liṭi dhāto'rityato dhātorityanuvṛttam ec ā vi śe Sū #207 See More
ādeca. ejantasya dhātoriti. `liṭi dhāto'rityato dhātorityanuvṛttamecā viśeṣyate,
tadantavidhiriti bāvaḥ. na tu śitīti. ś cāsau icceti karmadhārayātsaptamī,
pratyayaviśeṣaṇatvāttadādividhiḥ, itsaṃjñakaśakārādau pratyaye pare iti labhyate. `lyapi
ca' `na vyo liṭī'tyādipūrvottarasūtrāṇāṃ pratyayeṣveva pravṛttyā `pratyaye'
iti viśeṣyalābhaḥ. `aśitī'ti na paryudāsaḥ. tathā sati śidbhinne pratyaye pare
ityarthaḥ syāt. tataśca `sugla' ityatra glaighāṭoḥ `ātaścopasarge' iti kapratyayo na
syāt, kapratyayanimittamāttvam, ādantātpratyaya ityanyonyāśrayāt. `śiti
ne'ti prasajyapratiṣedhe tu āttvasya anaimittikatayā kapratyayanimittakatvā'bhāvāt
prathamāttve kṛte kapratyayaḥ sūpapādaḥ. `śitī'ti bahuvrīhrāśrayaṇe glaidhātorbhāve
liṭi `bhāvakarmaṇo'riti taṅi eśi āttve āto lope `jagle' iti na sidhyet, eśaḥ
śittvena tasminpare āttvasya niṣedhāt. ataḥ karmadhārayamāśritya itsaṃjñakaśakārādau
pratyaye pare netyartha āśritaḥ. evaṃ ca paryudāse'pi na kṣatiḥ.
itsaṃjñakaśakārādibhinnapratyaye vivakṣite ityāśrayaṇena `sugla' ityatra
kapratyayātprāgeva āttvopapatteḥ. upadeśe kim ?. cetā, stotā. dātoḥ kim ?.
gobhyām. `gamerḍo'riti ḍopratyayopadeśāt upadeśe ec tadantatvādgo ityasya
prāptiḥ. na ca meṅādīnāmupadeśe ejantatvā'bhāvātkathamāttvamiti na śaṅkyam,
`udīcāṃ māṅaḥ' iti nirdeśena `nānubandhakṛtamanejantatva'miti jñāpanādityāstāṃ
tāvat.
Bālamanoramā2 : ādeca upadeśe'śiti 207, 6.1.44 ādeca. ejantasya dhātoriti. "liṭi dh āt o& qu ot See More
ādeca upadeśe'śiti 207, 6.1.44 ādeca. ejantasya dhātoriti. "liṭi dhāto"rityato dhātorityanuvṛttamecā viśeṣyate, tadantavidhiriti bāvaḥ. na tu śitīti. ś cāsau icceti karmadhārayātsaptamī, pratyayaviśeṣaṇatvāttadādividhiḥ, itsaṃjñakaśakārādau pratyaye pare iti labhyate. "lyapi ca" "na vyo liṭī"tyādipūrvottarasūtrāṇāṃ pratyayeṣveva pravṛttyā "pratyaye" iti viśeṣyalābhaḥ. "aśitī"ti na paryudāsaḥ. tathā sati śidbhinne pratyaye pare ityarthaḥ syāt. tataśca "sugla" ityatra glaighāṭoḥ "ātaścopasarge" iti kapratyayo na syāt, kapratyayanimittamāttvam, ādantātpratyaya ityanyonyāśrayāt. "śiti ne"ti prasajyapratiṣedhe tu āttvasya anaimittikatayā kapratyayanimittakatvā'bhāvāt prathamāttve kṛte kapratyayaḥ sūpapādaḥ. "śitī"ti bahuvrīhrāśrayaṇe glaidhātorbhāve liṭi "bhāvakarmaṇo"riti taṅi eśi āttve āto lope "jagle" iti na sidhyet, eśaḥ śittvena tasminpare āttvasya niṣedhāt. ataḥ karmadhārayamāśritya itsaṃjñakaśakārādau pratyaye pare netyartha āśritaḥ. evaṃ ca paryudāse'pi na kṣatiḥ. itsaṃjñakaśakārādibhinnapratyaye vivakṣite ityāśrayaṇena "sugla" ityatra kapratyayātprāgeva āttvopapatteḥ. upadeśe kim?. cetā, stotā. dātoḥ kim?. gobhyām. "gamerḍo"riti ḍopratyayopadeśāt upadeśe ec tadantatvādgo ityasya prāptiḥ. na ca meṅādīnāmupadeśe ejantatvā'bhāvātkathamāttvamiti na śaṅkyam, "udīcāṃ māṅaḥ" iti nirdeśena "nānubandhakṛtamanejantatva"miti jñāpanādityāstāṃ tāvat.
Tattvabodhinī1 : ādeca upadeśe'śiti. `liṭi dhāto'rityanuvṛttamecā viśeṣyate. tadāha – ej an ta Sū #179 See More
ādeca upadeśe'śiti. `liṭi dhāto'rityanuvṛttamecā viśeṣyate. tadāha– ejantasya
dhātoriti. upadeśe kim ?. cetā. stotā. nanu lākṣaṇikatvādevā'tra na bhaviṣyatīti
cet. atrāhuḥ varṇagrahaṇe lakṣaṇapratipadoktaparibhāṣā nāśrīyata iti
jñāpanārthamupadeśagrahaṇam. tena `krīṅjīnāṃ ṇau' iti kṛtātve krāpayītyādau puk
sidhyatīti manoramākṛt. dhātoḥ kim ?. gobhyām. naubhyām. asti hratrāpi
`gamerḍoḥ' `glānudibhyāṃ ḍau' rityupadeśe ec. `aśitī'ti prasajyapratiṣedha
ityāha— na tu śitīti. paryudāse tu jagle magle ityādau `dvirvacane'cī'ti
niṣedhādātvaṃ na syāt, abhyāse ikāraśca śrūyeta. kiṃ ca `sugla' ityatra
`ātaścopasarge' iti kaḥ, `sugle'tyatra `ātaścopasarge' iti riuāyāmaṅ, `suglāna'
ityatra `āto yuji'ti yujna syāt. pratyayanimittaṃ hrātvam, ādantācca pratyaya
ityanyonyāśrayāt. prasajyapratiṣedhe tu na ko'pi doṣaḥ. `hvāvāmaśce'ti sūtreṇa
kabādhanārthaṃ punaraṇvidhānaṃ ca pratiṣedhapakṣe jñāpakam. tadāhuḥ— anaimittikamātvaṃ,
śiti tu pratiṣedha iti. nanvemapi eśaḥ śittvākāle mamle ityādi na sidhyatīti cet.
atrāhuḥ—- yadi ta#u śitīti bahavrīhiḥ syāttadā'tra syādeva doṣaḥ. kiṃ tu
kramadhārayo'yam. tathā cā'śitītyatretsaṃjñakārādau pratyaye pare netyarthaḥ.
dhātugrahaṇākṣiptasya pratyayasya śitīti karmadhārayeṇa viśeṣaṇāt॥ viṣayasaptamyāṃ tu
itsaṃjñakaśakārādibhinnapratyayaviṣaye ātvamityarthātparyudāse'pi na
kṣatiriti.
Tattvabodhinī2 : ādeca upadeśe'śiti 179, 6.1.44 ādeca upadeśe'śiti. "liṭi dhāto" ;r it ya nu See More
ādeca upadeśe'śiti 179, 6.1.44 ādeca upadeśe'śiti. "liṭi dhāto"rityanuvṛttamecā viśeṣyate. tadāha-- ejantasya dhātoriti. upadeśe kim?. cetā. stotā. nanu lākṣaṇikatvādevā'tra na bhaviṣyatīti cet. atrāhuḥ varṇagrahaṇe lakṣaṇapratipadoktaparibhāṣā nāśrīyata iti jñāpanārthamupadeśagrahaṇam. tena "krīṅjīnāṃ ṇau" iti kṛtātve krāpayītyādau puk sidhyatīti manoramākṛt. dhātoḥ kim?. gobhyām. naubhyām. asti hratrāpi "gamerḍoḥ" "glānudibhyāṃ ḍau" rityupadeśe ec. "aśitī"ti prasajyapratiṣedha ityāha--- na tu śitīti. paryudāse tu jagle magle ityādau "dvirvacane'cī"ti niṣedhādātvaṃ na syāt, abhyāse ikāraśca śrūyeta. kiṃ ca "sugla" ityatra "ātaścopasarge" iti kaḥ, "sugle"tyatra "ātaścopasarge" iti riuāyāmaṅ, "suglāna" ityatra "āto yuji"ti yujna syāt. pratyayanimittaṃ hrātvam, ādantācca pratyaya ityanyonyāśrayāt. prasajyapratiṣedhe tu na ko'pi doṣaḥ. "hvāvāmaśce"ti sūtreṇa kabādhanārthaṃ punaraṇvidhānaṃ ca pratiṣedhapakṣe jñāpakam. tadāhuḥ--- anaimittikamātvaṃ, śiti tu pratiṣedha iti. nanvemapi eśaḥ śittvākāle mamle ityādi na sidhyatīti cet. atrāhuḥ---- yadi ta#u śitīti bahavrīhiḥ syāttadā'tra syādeva doṣaḥ. kiṃ tu kramadhārayo'yam. tathā cā'śitītyatretsaṃjñakārādau pratyaye pare netyarthaḥ. dhātugrahaṇākṣiptasya pratyayasya śitīti karmadhārayeṇa viśeṣaṇāt॥ viṣayasaptamyāṃ tu itsaṃjñakaśakārādibhinnapratyayaviṣaye ātvamityarthātparyudāse'pi na kṣatiriti.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications