Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आदेच उपदेशेऽशिति ādeca upadeśe'śiti
Individual Word Components: āt ecaḥ upadeśe aśiti
Sūtra with anuvṛtti words: āt ecaḥ upadeśe aśiti
Type of Rule: vidhi
Preceding adhikāra rule:6.1.2 (1ajāder dvitīyasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In a root, which in the system of grammatical instruction (i. e. in the Dhâtupâṭha), ends with a diphthong (((e)), ((ai)), ((o)) and ((au))), there is the substitution of ((ā)) for the diphthong, provided that no affix with an indicatory ((ś)) follows it. Source: Aṣṭādhyāyī 2.0

The substitute phoneme long vowel āT replaces [the stem-final 1.1.52 vowels] denoted by the siglum eC (= e, o, ai, au) occurring in verbal stems when first introduced (in the Dhātu-pāṭha) [before 1.1.66 affixes 3.1.1] not marked by Ś as IT. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/84:katham idam vijñāyate : ec yaḥ upadeśe iti āhosvit ejantantam yat upadeśe iti |
2/84:kim ca ataḥ |
3/84:yadi vijñāyate : ec yaḥ upadeśe iti ḍhaukitā traukitā iti atra api prāpnoti |
4/84:atha vijñāyate : ejantantam yat upadeśe iti na doṣaḥ bhavati |
5/84:nanu ca ejantantam yat upadeśe iti api vijñāyamāne atra api prāpnoti |
See More


Kielhorn/Abhyankar (III,34.6-35.19) Rohatak (IV,351-355)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dhātoḥ iti vartate. ejanto yo dhāturupadeśe tasya akārādeśo bhavati, śiti tu pra   See More

Kāśikāvṛttī2: ādeca upadeśe 'śiti 6.1.45 dhātoḥ iti vartate. ejanto yo dhāturupadeśe tasya ak   See More

Nyāsa2: ādeca upadeśe'śiti. , 6.1.44 "dhātoriti vatrtate" iti. ";liṭi dhāt   See More

Laghusiddhāntakaumudī1: upadeśe ejantasya dhātorātvaṃ na tu śiti. jaglau. glātā. glāsyati. glāyatu. agl Sū #495   See More

Laghusiddhāntakaumudī2: ādeca upadeśe'śiti 495, 6.1.44 upadeśe ejantasya dhātorātvaṃ na tu śiti. jaglau.   See More

Bālamanoramā1: ādeca. ejantasya dhātoriti. `liṭi dhāto'rityato dhātorityanuvṛttamecā viśe Sū #207   See More

Bālamanoramā2: ādeca upadeśe'śiti 207, 6.1.44 ādeca. ejantasya dhātoriti. "liṭi dhāto&quot   See More

Tattvabodhinī1: ādeca upadeśe'śiti. `liṭi dhāto'rityanuvṛttamecā viśeṣyate. tadāhaejanta Sū #179   See More

Tattvabodhinī2: ādeca upadeśe'śiti 179, 6.1.44 ādeca upadeśe'śiti. "liṭi dhāto"rityanu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions