Kāśikāvṛttī1:
havaḥ iti vartate. chandasi viṣaye hvayater dhātor bahulaṃ saṃprasāraṇaṃ bhavati
See More
havaḥ iti vartate. chandasi viṣaye hvayater dhātor bahulaṃ saṃprasāraṇaṃ bhavati. indrāgnī
huve. devīṃ sarasvatīṃ huve. hveño laṭi ātmanepadottamaikavacane bahulaṃ chandasi iti śapo
luki kṛte samprasāraṇamuvaṅādeśaśca. na ca bhavati. hvayāmi marutaḥ śivān. hvayāmi devāṃ.
Kāśikāvṛttī2:
bahulaṃ chandasi 6.1.34 havaḥ iti vartate. chandasi viṣaye hvayater dhātor bahu
See More
bahulaṃ chandasi 6.1.34 havaḥ iti vartate. chandasi viṣaye hvayater dhātor bahulaṃ saṃprasāraṇaṃ bhavati. indrāgnī huve. devīṃ sarasvatīṃ huve. hveño laṭi ātmanepadottamaikavacane bahulaṃ chandasi iti śapo luki kṛte samprasāraṇamuvaṅādeśaśca. na ca bhavati. hvayāmi marutaḥ śivān. hvayāmi devāṃ.
Nyāsa2:
bahulaṃ chandasi. , 6.1.33
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents