Kāśikāvṛttī1: vibhāṣā ityeva. opyāyī vṛddhau ityasya dhātoḥ niṣṭhāyāṃ vibhāṣā pī ityayam ādeśo See More
vibhāṣā ityeva. opyāyī vṛddhau ityasya dhātoḥ niṣṭhāyāṃ vibhāṣā pī ityayam ādeśo
bhavati. pīnaṃ mukham. pīnau bāhū. pīnamuraḥ. iyam api vyavasthitavibhāṣā eva. tena
anupasargasya nityaṃ bhavati, sopasargasya tu na esva bhavati. āpyānaścandramāḥ.
āṅpūrvasyāndhūdhasoḥ bhavatyeva, āpīno 'ndhuḥ, āpīnamūdhaḥ iti.
Kāśikāvṛttī2: pyāyaḥ pī 6.1.28 vibhāṣā ityeva. opyāyī vṛddhau ityasya dhātoḥ niṣṭhāyāṃ vibhāṣ See More
pyāyaḥ pī 6.1.28 vibhāṣā ityeva. opyāyī vṛddhau ityasya dhātoḥ niṣṭhāyāṃ vibhāṣā pī ityayam ādeśo bhavati. pīnaṃ mukham. pīnau bāhū. pīnamuraḥ. iyam api vyavasthitavibhāṣā eva. tena anupasargasya nityaṃ bhavati, sopasargasya tu na esva bhavati. āpyānaścandramāḥ. āṅpūrvasyāndhūdhasoḥ bhavatyeva, āpīno 'ndhuḥ, āpīnamūdhaḥ iti.
Nyāsa2: pyāyaḥ pī. , 6.1.28 "pīnam()" iti. "oditaśca" 8.2.45 iti niṣ See More
pyāyaḥ pī. , 6.1.28 "pīnam()" iti. "oditaśca" 8.2.45 iti niṣṭhānatvam().
"ityamapi" ityādi. apiśabdena na kevalaṃ pūrvasūtre yā vibhāṣā saiva vyavasthitavibhāṣā, api tveṣāpīti darśayati. tena kiṃ siddhaṃ bhavati? ityāha--"tena" ityādi. sopasargasya tu naiva bhavatītyasyāpavādamāha--"āṅpūrvasya" ityādi. nityaścāyamandhūdhasoḥ pībhāvaḥ. vyavasthitavibhāṣaiva॥
Bālamanoramā1: pyāyaḥ pī. vā syānniṣṭhāyāmiti. śeṣapūraṇamidam. `vibhāṣā'bhyavapūrvasye't Sū #879 See More
pyāyaḥ pī. vā syānniṣṭhāyāmiti. śeṣapūraṇamidam. `vibhāṣā'bhyavapūrvasye'tyato
vibhāṣeti, `sphāyaḥ sphī'tyato niṣṭhāyāmiti cānuvartate iti bhāva-.
vyavasthatavibhāṣeti. atra vyākhyānameva śaraṇam. `sopasargasya ne'tyādi bhāṣye
spaṣṭam.
Bālamanoramā2: pyāyaḥ pī 879, 6.1.28 pyāyaḥ pī. vā syānniṣṭhāyāmiti. śeṣapūraṇamidam. "vib See More
pyāyaḥ pī 879, 6.1.28 pyāyaḥ pī. vā syānniṣṭhāyāmiti. śeṣapūraṇamidam. "vibhāṣā'bhyavapūrvasye"tyato vibhāṣeti, "sphāyaḥ sphī"tyato niṣṭhāyāmiti cānuvartate iti bhāva-. vyavasthatavibhāṣeti. atra vyākhyānameva śaraṇam. "sopasargasya ne"tyādi bhāṣye spaṣṭam.
Tattvabodhinī1: pīnamiti. odittvānniṣṭhānatvam. pyāna iti `\ufffdāīdito
niṣṭhāyāṭamitīḍabhāve y Sū #723 See More
pīnamiti. odittvānniṣṭhānatvam. pyāna iti `\ufffdāīdito
niṣṭhāyāṭamitīḍabhāve yalopaḥ. natve vyavasthāntaramāha— sopasargasya netyādi. andhuḥ-
kūpaḥ.
Tattvabodhinī2: pyāyaḥ pī 723, 6.1.28 pīnamiti. odittvānniṣṭhānatvam. pyāna iti "()āīdito n See More
pyāyaḥ pī 723, 6.1.28 pīnamiti. odittvānniṣṭhānatvam. pyāna iti "()āīdito niṣṭhāyāṭamitīḍabhāve yalopaḥ. natve vyavasthāntaramāha--- sopasargasya netyādi. andhuḥ- kūpaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents