Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आशितः कर्ता āśitaḥ kartā
Individual Word Components: āśitaḥ kartā
Sūtra with anuvṛtti words: āśitaḥ kartā udāttaḥ (6.1.159), ādiḥ (6.1.197)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.136 (1aḍabhyāsavyavāye 'pi)

Description:

The word ((āśita)) meaning 'having eaten' has acute on the first syllable. Source: Aṣṭādhyāyī 2.0

The expression āś-i-ta- used as an agent (kar-tā) (noun) [bears the udātta accent 159 on its initial syllable 197]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.159, 6.1.197

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:kim nipātyate |
2/13:āśite kartari nipātanam upadhādīrhatvam ādyudāttatvam ca |*
3/13:āśitaḥ iti ktaḥ kartari nipātyate upadhādīrhatvam |
4/13:āśitavān āśitaḥ |
5/13:ādyudāttatvam ca nipātyate |
See More


Kielhorn/Abhyankar (III,117.14-19) Rohatak (IV,530)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: āśitaśabdaḥ kartṛvāci ādyudātto bhavati. āśito devadattaḥ. aśerayamāṅpūrdaviva   See More

Kāśikāvṛttī2: āśitaḥ kartā 6.1.207 āśitaśabdaḥ kartṛvāci ādyudātto bhavati. āśito devadattaḥ.   See More

Nyāsa2: āśitaḥ katrtā. , 6.1.201 "aśeḥ" iti. "aśa bhojane" (dhā..1   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions