Kāśikāvṛttī1:
āśitaśabdaḥ kartṛvāci ādyudātto bhavati. āśito devadattaḥ. aśerayamāṅpūrvādaviva
See More
āśitaśabdaḥ kartṛvāci ādyudātto bhavati. āśito devadattaḥ. aśerayamāṅpūrvādavivakṣite
karmaṇi kartari ktaḥ. tatra thā 'thaghañ 6-2-144 iti prāptaḥ svaro bādhyate. kartari
iti kim? āśitamannam. āśitaṃ devadattena. pūrvatra karmaṇi ktaḥ, uttaratra bhāve.
Kāśikāvṛttī2:
āśitaḥ kartā 6.1.207 āśitaśabdaḥ kartṛvāci ādyudātto bhavati. āśito devadattaḥ.
See More
āśitaḥ kartā 6.1.207 āśitaśabdaḥ kartṛvāci ādyudātto bhavati. āśito devadattaḥ. aśerayamāṅpūrvādavivakṣite karmaṇi kartari ktaḥ. tatra thā 'thaghañ 6.2.143 iti prāptaḥ svaro bādhyate. kartari iti kim? āśitamannam. āśitaṃ devadattena. pūrvatra karmaṇi ktaḥ, uttaratra bhāve.
Nyāsa2:
āśitaḥ katrtā. , 6.1.201 "aśeḥ" iti. "aśa bhojane" (dhā.pā.1
See More
āśitaḥ katrtā. , 6.1.201 "aśeḥ" iti. "aśa bhojane" (dhā.pā.1523) ityasmāt katrtari kto nipātyate. "gatyarthākarmaka" 3.4.72 ityādinā. "pūrvavat? karmaṇi ktaḥ" ["pūrvatra"--kāśikā] iti. "tayoreva" 3.4.70 ityādinā. "uttaratra bhāve" iti. "napuṃsake" "bhāve ktaḥ" 3.3.114 iti॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents