Kāśikāvṛttī1:
upamānaśabdaḥ saṃjñāyām ādyudāto bhavati. cañcā. vadhrikā. kharakuṭī. dāsī. upam
See More
upamānaśabdaḥ saṃjñāyām ādyudāto bhavati. cañcā. vadhrikā. kharakuṭī. dāsī. upamānaśabdā
ete upameyasya saṃjñāḥ. tatra ive pratikṛtau 5-3-96 iti yaḥ kan, tasya lummanuṣye
5-3-98 iti lup. yadyevaṃ kim artham idam ucyate pratyayalakṣaṇena siddham
ādyudāttatvam? etadeva jñāpayati kvacidiha svaravidhau pratyayalakṣaṇaṃ na bhavati iti. tathā
ca pūrvatra udāhṛtam. saṃjñāyām iti kim? agnir māṇavakaḥ. upamānam iti kim?
devadattaḥ.
Kāśikāvṛttī2:
saṃjñāyām upamānam 6.1.204 upamānaśabdaḥ saṃjñāyām ādyudāto bhavati. cañcā. vad
See More
saṃjñāyām upamānam 6.1.204 upamānaśabdaḥ saṃjñāyām ādyudāto bhavati. cañcā. vadhrikā. kharakuṭī. dāsī. upamānaśabdā ete upameyasya saṃjñāḥ. tatra ive pratikṛtau 5.3.96 iti yaḥ kan, tasya lummanuṣye 5.3.98 iti lup. yadyevaṃ kim artham idam ucyate pratyayalakṣaṇena siddham ādyudāttatvam? etadeva jñāpayati kvacidiha svaravidhau pratyayalakṣaṇaṃ na bhavati iti. tathā ca pūrvatra udāhṛtam. saṃjñāyām iti kim? agnir māṇavakaḥ. upamānam iti kim? devadattaḥ.
Nyāsa2:
saṃjñāyāmupamānam?. , 6.1.198 "yadyevam()" iti. yadi kano lubityarthaḥ
See More
saṃjñāyāmupamānam?. , 6.1.198 "yadyevam()" iti. yadi kano lubityarthaḥ, kano'pu lupi satyapi pratyayalakṣaṇenaiva siddhameṣāṃ hi nitsvareṇādyudāttatvam(), tadapārthakamityabhiprāyaḥ. "etadeva" ityādi. yadi hi kvacit? svaravidhau pratyayalakṣaṇaṃ syāt(), katrtavyamevedaṃ vacanaṃ syāt(). pratyayalakṣaṇena siddhatvāt(), kṛtañca. tasmādetajjñāpayati--pratyayalakṣaṇaṃ syāt(), katrtavyamevedaṃ vacanaṃ syāt(). pratyayalakṣaṇena siddhatvāt(), kṛtañca. tasmādetajjñāpayati--pratyayalakṣaṇamiha svaravidhau na bhavatīti. kvacidgrahaṇaṃ kvacittu bhavatīti pradarśanārtham(), tathā hi "sarvasya supi" 6.1.185 ityatroktam()--pratyayalakṣaṇenāpyayaṃ svara iṣyata iti. "tathā ca" ityādinā jñāpanasya prayojanamāha.
"agnirmāṇavakaḥ" iti. bhavatyagniśabda upamānam(). tathā hragnireveti gamyate, nāsau māṇavakasya saṃjñā॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents