Kāśikāvṛttī1:
sau iti saptamībahuvacanasya suśabdasya grahaṇam. tatra sau ya ekāc tasmat parā
See More
sau iti saptamībahuvacanasya suśabdasya grahaṇam. tatra sau ya ekāc tasmat parā tṛtīyādir
vibhaktirudāttā bhavati. vācā. vāgbhyām. vāgbhiḥ. vāgbhyaḥ. yātā. yādbhyām.
yādbhiḥ. sau iti kim? rājñā. rajñe. ekācaḥ iti kim? hariṇā. gariṇā. rājasu.
tṛtīyādiḥ iti kim? vācau. vācaḥ. vibhaktiḥ iti kim? vāktarā. vāktamā.
saptamībahuvacanasya grahaṇādiha na bhavati tvayā, tvayi iti.
Kāśikāvṛttī2:
sāvekācas tṛtīyā'adir vibhaktiḥ 6.1.168 sau iti saptamībahuvacanasya suśabdasya
See More
sāvekācas tṛtīyā'adir vibhaktiḥ 6.1.168 sau iti saptamībahuvacanasya suśabdasya grahaṇam. tatra sau ya ekāc tasmat parā tṛtīyādir vibhaktirudāttā bhavati. vācā. vāgbhyām. vāgbhiḥ. vāgbhyaḥ. yātā. yādbhyām. yādbhiḥ. sau iti kim? rājñā. rajñe. ekācaḥ iti kim? hariṇā. gariṇā. rājasu. tṛtīyādiḥ iti kim? vācau. vācaḥ. vibhaktiḥ iti kim? vāktarā. vāktamā. saptamībahuvacanasya grahaṇādiha na bhavati tvayā, tvayi iti.
Nyāsa2:
sāvekācastṛtīyādirvibhaktiḥ. , 6.1.162 sāviti prathamaikavacanasyedaṃ grahaṇaṃ s
See More
sāvekācastṛtīyādirvibhaktiḥ. , 6.1.162 sāviti prathamaikavacanasyedaṃ grahaṇaṃ syāt()? saptamībahuvacanasya vā? ubhayorvā? tatra yadi prathamaikavacanasya grahaṇaṃ syāt(), tvāyā tvayi ityatrāpi syāt(). bhavati hi yuṣmacchabdasaya "tvāhau sau" 7.2.94 iti tvādeśe kṛte prathamaikavacane parata ekāctvam(). sāmānyenobhayagrahaṇe'pyeṣa doṣaḥ. saptamībahuvacanasya grahaṇe nāyaṃ doṣaḥ prasajyet(), yuṣmāsvityatra yuṣmacchabdasyānekāctvamityetat? sarvaṃ hmadi kṛtvā''ha--"sāviti saptamībahuvacanasya grahaṇam()" iti. "yādbhyām()" iti. yācchabdācchatrantāt? tṛtīyā. "rājñe" iti. bhavati rājañśabdo bhasaṃjñake parato lope kṛta ekāc(), na tula sau rājasviti; tatrānekāctvāt? "vāktarā, vāktamā" iti. taraptamabiti bhavati vā tṛtīyādiḥ, na tu vibhaktiḥ.
atha kasmāt? saptamībahuvacanagrahaṇam()? ityāha--"saptamībahuvacanasya" ityādi. "tvayā tvayi" iti. yuṣmadasmadoḥ "maparyantasya" 7.2.91 "tvamāvekavacane" 7.2.97 iti tvādeśaḥ. pariśiṣṭasya "yo'ci" 7.2.89 iti yakāraḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents