Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तिसृभ्यो जसः tisṛbhyo jasaḥ
Individual Word Components: tisṛbhyaḥ jasaḥ
Sūtra with anuvṛtti words: tisṛbhyaḥ jasaḥ antaḥ (6.1.159), udāttaḥ (6.1.159)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.136 (1aḍabhyāsavyavāye 'pi)

Description:

The Nominative plural (((jas))) of ((tisṛ)) has acute accent on the last syllable. Source: Aṣṭādhyāyī 2.0

[The final syllable 159 of the sUP triplet 4.1.2] Jas introduced [after 3.1.2 the nominal stem 4.1.1] tisŕ- f. `three' [bears the udātta accent 159]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.159

Mahābhāṣya: With kind permission: Dr. George Cardona

1/24:jasaḥ iti kimartham |
2/24:tisṛkā |
3/24:tisṛbhyaḥ jasgrahaṇānarthakyam anyatra abhāvāt |*
4/24:tisṛbhyaḥ jasgrahaṇam anarthakam |
5/24:kim kāraṇam |
See More


Kielhorn/Abhyankar (III,104.9-22) Rohatak (IV,500-501)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: tisṛbhya uttarasya jaso 'nta udātto bhavati. tisrastiṣṭhanti. udāttasvaritayor y   See More

Kāśikāvṛttī2: tisṛbhyo jasaḥ 6.1.166 tisṛbhya uttarasya jaso 'nta udātto bhavati. tisrastiṣṭh   See More

Nyāsa2: tisṛbhyo jasaḥ. , 6.1.160 "tiruāstaṣṭhanti" iti. "tricaturostri   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions