Kāśikāvṛttī1: tisṛbhya uttarasya jaso 'nta udātto bhavati. tisrastiṣṭhanti. udāttasvaritayor y See More
tisṛbhya uttarasya jaso 'nta udātto bhavati. tisrastiṣṭhanti. udāttasvaritayor yaṇaḥ
svarito 'nudāttasya 8-2-4 ityasya apavādaḥ. śasi udāttayaṇo halpūrvāt
6-1-174) iti siddhe 'nyatra bahuvacane ṣaṭtricaturbhyo halādiḥ (*6,1.179 iti
vidhānāt jaseva labhyate iti jasgrahaṇam upasamastārtham eke icchanti atitistrau
ityatra svaro mā bhūtiti.
Kāśikāvṛttī2: tisṛbhyo jasaḥ 6.1.166 tisṛbhya uttarasya jaso 'nta udātto bhavati. tisrastiṣṭh See More
tisṛbhyo jasaḥ 6.1.166 tisṛbhya uttarasya jaso 'nta udātto bhavati. tisrastiṣṭhanti. udāttasvaritayor yaṇaḥ svarito 'nudāttasya 8.2.4 ityasya apavādaḥ. śasi udāttayaṇo halpūrvāt 6.1.168 iti siddhe 'nyatra bahuvacane ṣaṭtricaturbhyo halādiḥ 6.1.173 iti vidhānāt jaseva labhyate iti jasgrahaṇam upasamastārtham eke icchanti atitistrau ityatra svaro mā bhūtiti.
Nyāsa2: tisṛbhyo jasaḥ. , 6.1.160 "tiruāstaṣṭhanti" iti. "tricaturoḥ stri See More
tisṛbhyo jasaḥ. , 6.1.160 "tiruāstaṣṭhanti" iti. "tricaturoḥ striyāṃ tisṛcatasṛ" 7.2.99 iti tiruāādeśaḥ, "aci ra ṛtaḥ" 7.2.100 iti ṛkārasya rādeśaḥ. "udāttasvaritayoḥ" ityādi. triśabdaḥ prātapadikasvareṇāntodātta iti tadādeśo'pi tisṛśabdo'ntodātta eva. tatra ṛkārasyāntodāttasya sthāne vihito rapha udāttayaṇ? na bhavati. tataḥ parasya jasaḥ "udāttasvaritayoḥ" 8.2.4 ityādinā svaritaḥ prāpnoti, ato'syāyamapavādaḥ.
atha jasgrahamaṃ kimartham(), tisṛke'pyatra mā bhūditi cet()? syādetat()--triśabdāt? saṃjñāyāṃ kani kṛte tatra ca "tisṛbhāve kanyupasaṃkhyānam()" (vā.837) iti tiruāādeśe tisṛketyatrāpi syāt? asati jas()grahaṇa iti naitadasti; nitsvaro'tra bādhako bhaviṣyati. nāprāpate svarāntare tisṛsvara ārabhyate, sa yathaiva "anudāttau suptitau" (3.1.4) ityetatsvaraṃ bādhate tathā nitsvaramiti cet()? naitadasti; yasmādyena nāprāpte tasya bādhanaṃ bhavati. na cāprāpte "anudāttau suptitau" (3.1.4) ityetasmin? tisṛsvara ārabhyate, nitsvare punaḥ prāpte cāprāpte ca. atha vā madhye'pavādāḥ pūrvān? vidhīn? bādhante" (vyā.pa.10) ityeva tisṛsvare "anudāttau suptitau" 3.1.4 etyetaṃ bādhiṣyate, na nitsvaram(). śasādinivṛttyarthaṃ tarhi jasgrahaṇamiti cet()? etadapi nāsti; śasi tāvadbhavitavyamevāntodāttena--"udāttayaṇo halpūrvāt? 6.1.168 iti. anyāni sarvāṇi bahuvacanāni halādīni, tatra "ṣaṭtricaturbhyo halādiḥ" 6.1.168 iti. anyāni sarvāṇi bahuvacanāni halādīni, tatra "ṣaṭtricaturbhyo halādiḥ" 6.1.173 iti "jhalyupottamam()" 6.1.77 ityudāttatvena bhava#itavyam(). bahuvacanaviṣayatvācca tisṛśabdasaya dvivacanaikavacane na staḥ. tatrāntareṇa jasgrahaṇaṃ jasa eva bhaviṣyatītyata āha--"jasgrahaṇam()" ityādi. eke bhāṣyakārādayaḥ. asati jasgrahaṇe tisṛ atikrāntāviti prādisamāse kṛte atitiruāāvityatrāpi syāt(), tanmā bhūdityeṣa doṣa ityupasamastārthaṃ jasgrahaṇamicchanti॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents