Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वचिस्वपियजादीनां किति vacisvapiyajādīnāṃ kiti
Individual Word Components: vacisvapiyajādīnām kiti
Sūtra with anuvṛtti words: vacisvapiyajādīnām kiti samprasāraṇam (6.1.13)
Type of Rule: vidhi
Preceding adhikāra rule:6.1.2 (1ajāder dvitīyasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The semivowels of the roots ((vac)), ((svap)) and ((yajādi)) verbs are vocalised when followed by an affix having an indicatory ((ka))|| Source: Aṣṭādhyāyī 2.0

[Samprasāraṇa (vocalization) 13 replaces the semivowels 1.1.45 of the verbal stems] vac- `speak' (II 54), svap- `lie down, sleep' (II 59) and the class of verbal stems beginning with yaj- `sacrifice' (I 1051 to I 1059) [before 1.1.66 affixes 3.1.1] with IT marker K. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Verbal roots vac ‘to speak,’ ÑIsvap ‘to sleep,’ and also roots listed in the group headed by yaj, go through samprasāraṇa when an affix marked with K follows Source: Courtesy of Dr. Rama Nath Sharma ©

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 6.1.13


Commentaries:

Kāśikāvṛttī1: samprasāraṇam iti vartate. ṣyaṅaḥ iti nivṛttam. vaci vaca paribhāṣaṇe, bruvo vac   See More

Kāśikāvṛttī2: vacisvapiyajādīnāṃ kiti 6.1.15 samprasāraṇam iti vartate. ṣyaṅaḥ iti nivṛttam.    See More

Nyāsa2: vacisvapiyajādīnāṃ kiti. , 6.1.15 ādiśabdo'yaṃ yajinaiva sambadhya iti, na vac   See More

Laghusiddhāntakaumudī1: vacisvapyoryajādīnāṃ ca saṃprasāraṇaṃ syāt kiti. ījatuḥ. ījuḥ. iyajitha, iyaṣṭh Sū #549   See More

Laghusiddhāntakaumudī2: vacisvapiyajādīnāṃ kiti 549, 6.1.15 vacisvapyoryajādīnāṃ ca saṃprasāraṇasyāt k   See More

Bālamanoramā1: yaj atus iti sthite dvitve abhyāsayakārasya saṃprasāraṇe pūrvarūpe ca iyajaturi Sū #241   See More

Bālamanoramā2: vacisvapiyajādīnāṃ kiti 241, 6.1.15 yaj atus iti sthite dvitve abhyāsayarasya    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions