Kāśikāvṛttī1:
samprasāraṇam iti vartate. ṣyaṅaḥ iti nivṛttam. vaci vaca paribhāṣaṇe, bruvo vac
See More
samprasāraṇam iti vartate. ṣyaṅaḥ iti nivṛttam. vaci vaca paribhāṣaṇe, bruvo vaciḥ
2-4-53 iti ca. svapi ñiṣvapa śaye. yajādayaḥ yaja devapūjāsaṃgatikaranadānesu ityataḥ
prabhṛti āgaṇāntāḥ. teṣāṃ vacisvapi yajādīnāṃ kiti pratyaye parataḥ samprasāraṇam
bhavati. vaci uktaḥ. uktavā. svapi suptaḥ. suptavān. yaja iṣṭaḥ. iṣṭavān. vapa uptaḥ.
uptavān. vahauuḍhaḥ. ūḍhavān. vasauṣitaḥ. uṣitavān. veñutaḥ. utavān. vyeñ saṃvītaḥ.
saṃvītavān. hveñ āhūtavān. vada uditaḥ. uditavān. ṭuośvi śūnaḥ. śūnavān. dhātoḥ
svarūpagrahaṇe tatpratyayekāryaṃ vijñāyate. tena iha na bhavati, vācyate, vācikaḥ iti.
Kāśikāvṛttī2:
vacisvapiyajādīnāṃ kiti 6.1.15 samprasāraṇam iti vartate. ṣyaṅaḥ iti nivṛttam.
See More
vacisvapiyajādīnāṃ kiti 6.1.15 samprasāraṇam iti vartate. ṣyaṅaḥ iti nivṛttam. vaci vaca paribhāṣaṇe, bruvo vaciḥ 2.4.53 iti ca. svapi ñiṣvapa śaye. yajādayaḥ yaja devapūjāsaṃgatikaranadānesu ityataḥ prabhṛti āgaṇāntāḥ. teṣāṃ vacisvapi yajādīnāṃ kiti pratyaye parataḥ samprasāraṇam bhavati. vaci uktaḥ. uktavā. svapi suptaḥ. suptavān. yaja iṣṭaḥ. iṣṭavān. vapa uptaḥ. uptavān. vahauuḍhaḥ. ūḍhavān. vasauṣitaḥ. uṣitavān. veñutaḥ. utavān. vyeñ saṃvītaḥ. saṃvītavān. hveñ āhūtavān. vada uditaḥ. uditavān. ṭuośvi śūnaḥ. śūnavān. dhātoḥ svarūpagrahaṇe tatpratyayekāryaṃ vijñāyate. tena iha na bhavati, vācyate, vācikaḥ iti.
Nyāsa2:
vacisvapiyajādīnāṃ kiti. , 6.1.15 ādiśabdo'yaṃ yajinaiva sambadhya iti, na vacyā
See More
vacisvapiyajādīnāṃ kiti. , 6.1.15 ādiśabdo'yaṃ yajinaiva sambadhya iti, na vacyādibhiḥ pratyekam(). yadi hi pratyekamabhisambandho'bhimataḥ syāt? "vaca bhāṣaṇe" (dhā.pā.1063) ityadhītya "ñiṣvap? śaye" (dhā.pā.1068) ityadhīyatām(), tatra vacyādīnāmityevaṃ svaperapi sidhyatīti pṛthagupādānaṃ na katrtavyaṃ jāyate. nanvevam(), "rudaśca pañcabhyaḥ" (7.3.98) ityatra svapegrrahaṇaṃ ca syāt()? naiṣa doṣaḥ; śakyate hi rudādīnāmādau svapimadhītya "svapaśca pañcabhyaḥ" ityevaṃ sūtraṃ praṇetum(). tasmādyuktamuktam()---yajinaiva sambadhyata iti. vaceḥ svapinā sāhacayryāddhātunirdeśārtha ikāraḥ, na viśeṣaṇārthaḥ. tena ca brāñādeśasyaiva grahaṇaṃ bhavatītyāha--"vaca paribhāṣaṇe, brāuvo vaciriti ca" iti. "uktaḥ" iti. "samprasāraṇācca" 6.1.104 iti paraparvatvam(). "iṣṭaḥ" iti. vraścādinā 8.2.36 ṣatvam(), tataḥ ṣṭutvam(). "ūḍhaḥ" iti. "ho ḍhaḥ" 8.2.31 iti ḍhatvam(), "ṣṭunā ṣṭuḥ" 8.4.40 iti ṣṭutvam(), "ḍho ḍhe lopaḥ" 8.3.13 iti ḍhakāralopaḥ, "ḍhralope pūrvasya dīrgho'ṇaḥ" 6.3.110 iti dīrghatvam(). "uṣitam()" iti. "śāsivasighasīnāñca" 8.3.60 iti ṣatvam(). "saṃvītaḥ āhūtaḥ, śūnaḥ" iti. "halaḥ" 6.4.2 itī dīrghaḥ. "śūnaḥ" ityatra "oditaśca" 8.2.45 niṣṭhānatvam().
atheha kasmānna bhavati--vācamicchati vācā taratīti ṭhak? vācyati vācika iti? yadyapi vaceḥ "kvibvacipracchyāyatastukaṭaprujuśrīṇāṃ dīrgho'saprasāraṇañca" (vā.288) iti vā dīrghaḥ kṛtaḥ, tathāpi "ekadeśavikṛtamananyavadbhavati" ityasti prāptirityāha--"dhātoḥ" ityādi. yatra dhātuḥ sāmānyavācinā dhātuśabdena nopādīyate, api tu svaśabdenaiva, tatra tatpratyaye dātorityevaṃ yo vihitaḥ pratyayastatraiva kāryaṃ vijñāyate. etacca bhrauṇahatyeti nipātanaṃ kurvan? jñāpayati--taddhitatvārtha nipātanam(). yadi ca dhātoḥ svarūpagrahaṇe tatpratyaya eva kāryaṃ na vijñāyeta, tatvanipātanamanarthakaṃ syāt(). "hanasto'ciṇṇaloḥ" 7.3.32 ityanenaiva tatvasya siddhatvāt(). "vācyati vācikaḥ" ityatra yadyapi "vivabantā dhātutvaṃ na jahati" (vyā.pa.132) iti, tathāpi dhātorityevaṃ nāsau pratyayo vihitaḥ. tathā hrekatra supa ityevaṃ pratyayo vihitaḥ--"supa ātmanaḥ kyac()" 3.1.8 iti, itaratra ca "prātipadikāt()" ityevaṃ ṅyāpprātipadikādhikārāt? (4.1.1.). tasmādiha vaceḥ svarūpagrahaṇāt? tatpratyaya eva kāryasaṃvijñānaṃ na bhavati॥
Laghusiddhāntakaumudī1:
vacisvapyoryajādīnāṃ ca saṃprasāraṇaṃ syāt kiti. ījatuḥ. ījuḥ. iyajitha, iyaṣṭh Sū #549
See More
vacisvapyoryajādīnāṃ ca saṃprasāraṇaṃ syāt kiti. ījatuḥ. ījuḥ. iyajitha, iyaṣṭha.
īje. yaṣṭā..
Laghusiddhāntakaumudī2:
vacisvapiyajādīnāṃ kiti 549, 6.1.15 vacisvapyoryajādīnāṃ ca saṃprasāraṇaṃ syāt k
See More
vacisvapiyajādīnāṃ kiti 549, 6.1.15 vacisvapyoryajādīnāṃ ca saṃprasāraṇaṃ syāt kiti. ījatuḥ. ījuḥ. iyajitha, iyaṣṭha. īje. yaṣṭā॥
Bālamanoramā1:
yaj atus iti sthite dvitve abhyāsayakārasya saṃprasāraṇe pūrvarūpe ca
iyajaturi Sū #241
See More
yaj atus iti sthite dvitve abhyāsayakārasya saṃprasāraṇe pūrvarūpe ca
iyajaturiti prāpte– vacisvapi. `vacisvapī'ti ti ikā nirdeśaḥ. sautraḥ
saṃprasāraṇā'bhāvaḥ. ādiśabdo yajinaiva saṃbadhyate, na tu vacisvapibyām, tathā sati hi
vacyādeḥsvapyāderyajādeścetyarthaḥ syāt. tathā sati pṛthaksvapigrahaṇaṃ vyarthaṃ
syāt, adādigaṇe lugvikaraṇe `vaca paribhāṣaṇe' ityārabhya ṣaṣṭhasya `ñi ṣvap śaye'
ityasya vacyādigrahaṇenaiva siddheḥ. tadāha–vacisvapyoryajādīnāṃ ceti. nanu yaj
atus iti sthite dvitvātparatvātsaṃprasāraṇe kṛte `vipratiṣedhe yadbādhitaṃ
tadbādhitameve'ti nyāyena dvitvasya kathaṃ prāptirityāśaṅkyāha– punaḥ
prasaṅgeti. ījaturiti. yaj atus iti sthite saṃprasāraṇe pūrvarūpe ca kṛte dvitve
savarṇadīrgha iti bhāvaḥ. evaṃ cā'tra kiti liṭi `vacisvapī'ti sūtram, akiti liṭi tu
`liṭa\ufffdbhyāsasye'ti sūtramiti sthitiḥ. bhāradvājaniyamātthali veṭ. kṛte
dvitve'kittvādvacisvapītyapravṛttau `liṭa\ufffdbhyāsasye'tyabhyāsayakārasya
saṃprasāraṇam. tadāha–iyajitha iyaṣṭheti. aniṭpakṣe vraścādinā jasya ṣatve ṣṭutvena
thasya ṭhaḥ. ījathuḥ īja. iyāja–iyaja, ījiva ījima. īje iti. `asaṃyogā'diti kittvāt
`vacisvapī'ti saṃprasāraṇe kṛte dvitve savarṇadīrgha iti bhāvaḥ. ījāte ījire
krādiniyamādiṭ. ījiṣe ījāthe ījidhve. īje ījivahe ījimahe. yaṣṭeti. tāsi
vraścādinā jasya ṣatve ṣṭutvena takārasya ṭaḥ. yakṣyati yakṣyate iti. vraścādinā
jasya ṣatve `ṣaḍho'riti ṣasya katve sasya ṣatvamiti bhāvaḥ. ayākṣīditi. sici
halantalakṣaṇā vṛddhiḥ. jasya ṣaḥ, tasya kaḥ, sasya ṣa iti bhāvaḥ. ayaṣṭeti. ayaj s ta iti
sthite `jhalo jhalīti salope, jasya ṣaḥ, ṣṭutvena takārasya ṭa iti bhāvaḥ. ayakṣātām
ayakṣata. ayakṣyat, ayakṣyata. ḍu vap bījasaṃtāne iti. prarohārthaṃ bījānāṃ
kṣetreṣu prakṣepaṇe ityarthaḥ. tadāha– kṣetre vikiraṇamiti. `vapiḥ prakiraṇārtha'
iti `sanyaṅo'rityatra bhāṣyam. garbhādhānaṃ ceti. `apramattārakṣata tantumetaṃ mā vaḥ
kṣetre parabījāni vāpsu'rityādau tathā darśanāditi bhāvaḥ. ayaṃ chedane'pīti. `vartate'
iti śeṣaḥ. keśānvapatīti. chinattītyarthaḥ. aniḍayam. uvāpeti.
`liṭa\ufffdbhyāsasye'tyakityabhyāsasya saṃprasāraṇamiti bhāvaḥ. kiti tu `vacisvapī'ti
dvitvātprāksaṃprasāraṇe kṛte dvitvam. ūpatuḥ ūpuḥ. uvapitha–uvaptha, ūpathuḥ ūpa.
uvāpa– uvapa ūpiva ūpima. ūpe iti. ūpāte ūpire. ūpiṣe ūpāthe ūpidhve. ūpe ūpivahe
ūpimahe. vapteti. vapsyati. vapsyate. vapatu vapatām. avapat avapata. vapet vapeta.
upyāditi. āśiṣi yāsuṭaḥ kittvāt `vacisvapī'ti saṃprasāraṇam. vapsīṣṭeti.
sīyuṭi rūpam. praṇyavāpsīditi. luṅi parasmaipade sici halantalakṣaṇā vṛddhiḥ.
`nergade'ti ṇatvam. avāptām avāpsuḥ. avapteti. ātmanepade luṅi `jhalo jhalī'ti
salopaḥ. avapsātām. vaha prāpaṇe iti. ayamaniṭ. vahati vahate. uvāheti.
`liṭa\ufffdbhyāsasye'ti akiti abhyāsasya saṃprasāraṇamiti bhāvaḥ. kiti `vacisvapī'ti
saṃprasāraṇe kṛte dvitvam. ūhatuḥ ūhuḥ. bhāradvājaniyamātthali veṭ. tadāha–uvahitheti.
`na śasadadeti niṣedhāt `thali ca seṭī'ti na bhavati. atha thali aniṭpakṣe āha–
sahivahorodavarṇasyeti. sahivahoravarṇasya otsyāḍ?ḍhralope parata ityarthaḥ. `ḍhralopa'
iti dīrghaṃ bādhitvā ottvamiti bhāvaḥ. uvoḍheti. tāsi ḍhatvadhatvaṣṭutvaḍhalopāḥ,
ottvaṃ ca. lṛṭi sye, hasya ḍhaḥ, tasya kaḥ,ṣatvam. tadāha– vakṣyati vakṣyate iti.
vahatu vahatām. avahat avahata. vahet. vaheta. uhrāt. avākṣīditi. halantalakṣaṇavṛddau
ḍhakaṣāḥ prāgvat. avoḍhāmiti. `jhalo jhalī'ti salope ḍhatvadhatvaṣṭutvaḍhalopāḥ, ottvaṃ
ceti bhāvaḥ. avākṣuriti. usi sici vṛddhau ḍhakaṣāḥ. avākṣīḥ avoḍham avoḍha. avākṣam
avākṣva avākṣma. avoḍheti. luṅi ātmanepade prathamapuruṣaikavacane avah s ta iti
sthite salopaḥ, ḍhatvadhatvaṣṭutvaḍhalopāḥ, ottvaṃ ca. avakṣātāmiti. ātāmi sici ḍhakaṣā
iti bhāvaḥ. avakṣateti. `ātmanepadeṣvanataḥ' ityadādeśaḥ. avoḍhvamiti. avakṣi avakṣvahi
avakṣmahi. avakṣyat avakṣyata. iti vahatyantāḥ svariteto gatāḥ. vasadhāturaniṭ.
akiti liṭi pare `liṭa\ufffdbhyāsasye'tyabhyāsasya saṃprasāraṇam. tadāha– uvāseti.
kiti tu `vacisvapī'ti saṃprāsaraṇe kṛte dvitvādau liṭi pare
`liṭa\ufffdbhyāsasye'tyabhyāsasya #ādeśapratyayāvayavatvā'bhāvādaprāpte ṣatve-
Bālamanoramā2:
vacisvapiyajādīnāṃ kiti 241, 6.1.15 yaj atus iti sthite dvitve abhyāsayakārasya
See More
vacisvapiyajādīnāṃ kiti 241, 6.1.15 yaj atus iti sthite dvitve abhyāsayakārasya saṃprasāraṇe pūrvarūpe ca iyajaturiti prāpte-- vacisvapi. "vacisvapī"ti ti ikā nirdeśaḥ. sautraḥ saṃprasāraṇā'bhāvaḥ. ādiśabdo yajinaiva saṃbadhyate, na tu vacisvapibyām, tathā sati hi vacyādeḥsvapyāderyajādeścetyarthaḥ syāt. tathā sati pṛthaksvapigrahaṇaṃ vyarthaṃ syāt, adādigaṇe lugvikaraṇe "vaca paribhāṣaṇe" ityārabhya ṣaṣṭhasya "ñi ṣvap śaye" ityasya vacyādigrahaṇenaiva siddheḥ. tadāha--vacisvapyoryajādīnāṃ ceti. nanu yaj atus iti sthite dvitvātparatvātsaṃprasāraṇe kṛte "vipratiṣedhe yadbādhitaṃ tadbādhitameve"ti nyāyena dvitvasya kathaṃ prāptirityāśaṅkyāha-- punaḥ prasaṅgeti. ījaturiti. yaj atus iti sthite saṃprasāraṇe pūrvarūpe ca kṛte dvitve savarṇadīrgha iti bhāvaḥ. evaṃ cā'tra kiti liṭi "vacisvapī"ti sūtram, akiti liṭi tu "liṭa()bhyāsasye"ti sūtramiti sthitiḥ. bhāradvājaniyamātthali veṭ. kṛte dvitve'kittvādvacisvapītyapravṛttau "liṭa()bhyāsasye"tyabhyāsayakārasya saṃprasāraṇam. tadāha--iyajitha iyaṣṭheti. aniṭpakṣe vraścādinā jasya ṣatve ṣṭutvena thasya ṭhaḥ. ījathuḥ īja. iyāja--iyaja, ījiva ījima. īje iti. "asaṃyogā"diti kittvāt "vacisvapī"ti saṃprasāraṇe kṛte dvitve savarṇadīrgha iti bhāvaḥ. ījāte ījire krādiniyamādiṭ. ījiṣe ījāthe ījidhve. īje ījivahe ījimahe. yaṣṭeti. tāsi vraścādinā jasya ṣatve ṣṭutvena takārasya ṭaḥ. yakṣyati yakṣyate iti. vraścādinā jasya ṣatve "ṣaḍho"riti ṣasya katve sasya ṣatvamiti bhāvaḥ. ayākṣīditi. sici halantalakṣaṇā vṛddhiḥ. jasya ṣaḥ, tasya kaḥ, sasya ṣa iti bhāvaḥ. ayaṣṭeti. ayaj s ta iti sthite "jhalo jhalīti salope, jasya ṣaḥ, ṣṭutvena takārasya ṭa iti bhāvaḥ. ayakṣātām ayakṣata. ayakṣyat, ayakṣyata. ḍu vap bījasaṃtāne iti. prarohārthaṃ bījānāṃ kṣetreṣu prakṣepaṇe ityarthaḥ. tadāha-- kṣetre vikiraṇamiti. "vapiḥ prakiraṇārtha" iti "sanyaṅo"rityatra bhāṣyam. garbhādhānaṃ ceti. "apramattārakṣata tantumetaṃ mā vaḥ kṣetre parabījāni vāpsu"rityādau tathā darśanāditi bhāvaḥ. ayaṃ chedane'pīti. "vartate" iti śeṣaḥ. keśānvapatīti. chinattītyarthaḥ. aniḍayam. uvāpeti. "liṭa()bhyāsasye"tyakityabhyāsasya saṃprasāraṇamiti bhāvaḥ. kiti tu "vacisvapī"ti dvitvātprāksaṃprasāraṇe kṛte dvitvam. ūpatuḥ ūpuḥ. uvapitha--uvaptha, ūpathuḥ ūpa. uvāpa-- uvapa ūpiva ūpima. ūpe iti. ūpāte ūpire. ūpiṣe ūpāthe ūpidhve. ūpe ūpivahe ūpimahe. vapteti. vapsyati. vapsyate. vapatu vapatām. avapat avapata. vapet vapeta. upyāditi. āśiṣi yāsuṭaḥ kittvāt "vacisvapī"ti saṃprasāraṇam. vapsīṣṭeti. sīyuṭi rūpam. praṇyavāpsīditi. luṅi parasmaipade sici halantalakṣaṇā vṛddhiḥ. "nergade"ti ṇatvam. avāptām avāpsuḥ. avapteti. ātmanepade luṅi "jhalo jhalī"ti salopaḥ. avapsātām. vaha prāpaṇe iti. ayamaniṭ. vahati vahate. uvāheti. "liṭa()bhyāsasye"ti akiti abhyāsasya saṃprasāraṇamiti bhāvaḥ. kiti "vacisvapī"ti saṃprasāraṇe kṛte dvitvam. ūhatuḥ ūhuḥ. bhāradvājaniyamātthali veṭ. tadāha--uvahitheti. "na śasadadeti niṣedhāt "thali ca seṭī"ti na bhavati. atha thali aniṭpakṣe āha--sahivahorodavarṇasyeti. sahivahoravarṇasya otsyāḍ()ḍhralope parata ityarthaḥ. "ḍhralopa" iti dīrghaṃ bādhitvā ottvamiti bhāvaḥ. uvoḍheti. tāsi ḍhatvadhatvaṣṭutvaḍhalopāḥ, ottvaṃ ca. lṛṭi sye, hasya ḍhaḥ, tasya kaḥ,ṣatvam. tadāha-- vakṣyati vakṣyate iti. vahatu vahatām. avahat avahata. vahet. vaheta. uhrāt. avākṣīditi. halantalakṣaṇavṛddau ḍhakaṣāḥ prāgvat. avoḍhāmiti. "jhalo jhalī"ti salope ḍhatvadhatvaṣṭutvaḍhalopāḥ, ottvaṃ ceti bhāvaḥ. avākṣuriti. usi sici vṛddhau ḍhakaṣāḥ. avākṣīḥ avoḍham avoḍha. avākṣam avākṣva avākṣma. avoḍheti. luṅi ātmanepade prathamapuruṣaikavacane avah s ta iti sthite salopaḥ, ḍhatvadhatvaṣṭutvaḍhalopāḥ, ottvaṃ ca. avakṣātāmiti. ātāmi sici ḍhakaṣā iti bhāvaḥ. avakṣateti. "ātmanepadeṣvanataḥ" ityadādeśaḥ. avoḍhvamiti. avakṣi avakṣvahi avakṣmahi. avakṣyat avakṣyata. iti vahatyantāḥ svariteto gatāḥ. vasadhāturaniṭ. akiti liṭi pare "liṭa()bhyāsasye"tyabhyāsasya saṃprasāraṇam. tadāha-- uvāseti. kiti tu "vacisvapī"ti saṃprāsaraṇe kṛte dvitvādau liṭi pare "liṭa()bhyāsasye"tyabhyāsasya #ādeśapratyayāvayavatvā'bhāvādaprāpte ṣatve-
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents