Kāśikāvṛttī1: kustumburūṇi iti suṭ nipātyate jātiśced bhavati. kustumbururnāmauṣadhijātiḥ
dhān See More
kustumburūṇi iti suṭ nipātyate jātiśced bhavati. kustumbururnāmauṣadhijātiḥ
dhānyakam. tatphalānyapi kusumburuṇi sūtranirdeśe napuṃsakamavivakṣitam. jātiḥ iti
kim? kutsitāni tumburūṇi kutumburūṇi. tumburuśabdena
tindukīphalānyucyante, samāsena teṣāṃ kutsā.
Kāśikāvṛttī2: kustumburūṇi jātiḥ 6.1.143 kustumburūṇi iti suṭ nipātyate jātiśced bhavati. kus See More
kustumburūṇi jātiḥ 6.1.143 kustumburūṇi iti suṭ nipātyate jātiśced bhavati. kustumbururnāmauṣadhijātiḥ dhānyakam. tatphalānyapi kusumburuṇi sūtranirdeśe napuṃsakamavivakṣitam. jātiḥ iti kim? kutsitāni tumburūṇi kutumburūṇi. tumburuśabdena tindukīphalānyucyante, samāsena teṣāṃ kutsā.
Nyāsa2: kustusburūṇi jātiḥ. , 6.1.138 nanu ca sūtre napuṃsakaliṅgena nirdeśānnapuṃsakali See More
kustusburūṇi jātiḥ. , 6.1.138 nanu ca sūtre napuṃsakaliṅgena nirdeśānnapuṃsakaliṅgatāyāṃ phalajātāveva bhavitavyam(), nānyaliṅgatāyām(), auṣadhajātau bahuvacana eva bhavitavyam(), nānyatra, bahuvacanena nirdeśāt(); tat? kathaṃ kustumbuvarityatra pulliṅgatayāmekavacane ca bhavati? ityata āha--"sūtranirdeśe" ityādi. napuṃsakagrahaṇamupalakṣaṇamātram(). bahuvacanamapi hratantrameva sūtre. tathā coktam()--"sūtre [sūtranirdeśe napuṃsakaliṅgamavivakṣitam()--kāśikā. padamaṃjarī ca] liṅgavacanamatantram? "tasyāvivakṣitatvāt()" [nāsti--kāśikā] iti॥
Bālamanoramā1: atha `suṭ kātpūrvaḥ' ityataḥ suḍityanuvṛttau katicitsūtrāṇi
vyākhyātumupak Sū #1043 See More
atha `suṭ kātpūrvaḥ' ityataḥ suḍityanuvṛttau katicitsūtrāṇi
vyākhyātumupakramate-kustumburūṇi. atreti. jātiviśeṣe vācye
kustumburuśabdaḥ sasuṭko nipātyata ityarthaḥ. kustumbururdhānyākamiti.
gulmaviśeṣe prasiddhaḥ. klībatvamatantramiti. avivakṣitamityarthaḥ.
vacanamapyatantramiti bodhyam. kutumburūṇīti. dhānyākajātivācakatvā'bhāvānna suḍiti
bhāvaḥ. tadāha–kutsitāni tindukīphalānītyartha iti tumburuśabdasya tindukavācakatve
kośo mṛgyaḥ.
Bālamanoramā2: kustumburūṇi jātiḥ 1043, 6.1.138 atha "suṭ kātpūrvaḥ" ityataḥ suḍityan See More
kustumburūṇi jātiḥ 1043, 6.1.138 atha "suṭ kātpūrvaḥ" ityataḥ suḍityanuvṛttau katicitsūtrāṇi vyākhyātumupakramate-kustumburūṇi. atreti. jātiviśeṣe vācye kustumburuśabdaḥ sasuṭko nipātyata ityarthaḥ. kustumbururdhānyākamiti. gulmaviśeṣe prasiddhaḥ. klībatvamatantramiti. avivakṣitamityarthaḥ. vacanamapyatantramiti bodhyam. kutumburūṇīti. dhānyākajātivācakatvā'bhāvānna suḍiti bhāvaḥ. tadāha--kutsitāni tindukīphalānītyartha iti tumburuśabdasya tindukavācakatve kośo mṛgyaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents