Kāśikāvṛttī1: upātityeva. upāduttarasmin kiratau dhātau lavanaviṣaye sut kat pūrvaḥ bhavati. u See More
upātityeva. upāduttarasmin kiratau dhātau lavanaviṣaye sut kat pūrvaḥ bhavati. upaskāraṃ
madrakā lunanti. upaskāraṃ kāśmīrakā lunanti. vikṣipya lunanti ityarthaḥ. ṇamulatra
vaktavyaḥ. lavane iti kim? upakirati devadattaḥ.
Kāśikāvṛttī2: kiratau lavane 6.1.140 upātityeva. upāduttarasmin kiratau dhātau lavanaviṣaye s See More
kiratau lavane 6.1.140 upātityeva. upāduttarasmin kiratau dhātau lavanaviṣaye sut kat pūrvaḥ bhavati. upaskāraṃ madrakā lunanti. upaskāraṃ kāśmīrakā lunanti. vikṣipya lunanti ityarthaḥ. ṇamulatra vaktavyaḥ. lavane iti kim? upakirati devadattaḥ.
Nyāsa2: kiratau lavane. , 6.1.135 "lavanaviṣaye" ityādi. anena lavanaṃ kirater See More
kiratau lavane. , 6.1.135 "lavanaviṣaye" ityādi. anena lavanaṃ kiraternābhidheyatayā viśeṣaṇam(), api tu tadarthasya viṣayabhāvaneti darśayati. kena punaratra ṇamul(), yāvatā "ābhīkṣṇye ṇamul? ca" 3.4.22 ityādinā śāstreṇa sa ābhīkṣṇyādāvapyarthe vidhīyate. na cātra so'rto vivakṣitaḥ, nāpi pratīyata ityāha--"ṇamulatra" ityādi. "vaktavya:" iti. vyākhyeya ityarthaḥ. tatreva vyākhyānam()--"kṛtyalyuṭo bahulam? (3.3.113) ityato bahulavacanāt? bhaviṣyati॥
Laghusiddhāntakaumudī1: upātkirateḥ suṭ chedane. upaskirati. (aḍabhyāsavyavāye'pi suṭkāt pūrva iti
vakt Sū #664 See More
upātkirateḥ suṭ chedane. upaskirati. (aḍabhyāsavyavāye'pi suṭkāt pūrva iti
vaktavyam). upāskirat. upacaskāra..
Laghusiddhāntakaumudī2: kiratau lavane 664, 6.1.135 upātkirateḥ suṭ chedane. upaskirati. (aḍabhyāsavyavā See More
kiratau lavane 664, 6.1.135 upātkirateḥ suṭ chedane. upaskirati. (aḍabhyāsavyavāye'pi suṭkāt pūrva iti vaktavyam). upāskirat. upacaskāra॥
Bālamanoramā1: kiratau lavane. upāditi. `upātpratiyatne' ityatastadanuvṛtteriti bhāvaḥ. s Sū #369 See More
kiratau lavane. upāditi. `upātpratiyatne' ityatastadanuvṛtteriti bhāvaḥ. suḍāgama
iti. `suṭa kātpūrva' ityastadanuvṛtteriti bhāva-. aḍabhyāsavyavāye'pīti vārtikam.
`suṭ kātpūrvaḥ' ityanuvṛttilabhyam.
Bālamanoramā2: kiratau lavane 369, 6.1.135 kiratau lavane. upāditi. "upātpratiyatne" See More
kiratau lavane 369, 6.1.135 kiratau lavane. upāditi. "upātpratiyatne" ityatastadanuvṛtteriti bhāvaḥ. suḍāgama iti. "suṭa kātpūrva" ityastadanuvṛtteriti bhāva-. aḍabhyāsavyavāye'pīti vārtikam. "suṭ kātpūrvaḥ" ityanuvṛttilabhyam.
Tattvabodhinī1: kiratau lavane. `upātpratiyatne'ti sūtarādupāditi vartate. lavane kim ?.
u Sū #323 See More
kiratau lavane. `upātpratiyatne'ti sūtarādupāditi vartate. lavane kim ?.
upakirati.
Tattvabodhinī2: kiratau lavane 323, 6.1.135 kiratau lavane. "upātpratiyatne"ti sūtarād See More
kiratau lavane 323, 6.1.135 kiratau lavane. "upātpratiyatne"ti sūtarādupāditi vartate. lavane kim?. upakirati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents